________________
ज्ञाताधर्मकथाङ्गम्.
कूर्मज्ञातं सू.५१
॥१६॥
सइ सुटू जं न युज्झिज्जा । सबन्नुमयमवितहं तहावि इइ चिंतए मइमं ॥४॥ अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जियरागदोसमोहा य णनहावाइणो तेण ॥५॥" [जिनवरभाषितेषु भावेषु भावसत्येषु भावतो मतिमान् । न कुर्यात् संदेहं संदेहोऽनर्थहेतुरिति ॥१॥ निस्संदेहत्वं पुनर्गुणहेतुर्यत्ततस्तकत् कार्य अत्र द्वौ श्रेष्ठिसुतौ अण्डकग्राहिणाबुदाहरणं ॥२॥ कचित् मतिदौर्बल्येन तद्विधाचार्यविरहतो वापि । ज्ञेयगहनत्वेन ज्ञानावरणोदयेन च ॥३॥ हेतूदाहरणासंभवे च सति सुष्टु यन्त्र बुध्येत । सर्वज्ञमतमवितथं तथापि इति चिन्तयेत् मतिमान् ॥ ४॥ अनुपकृतपरानुग्रहपरायणा यद् जिना जगत्प्रवराः। जितरागद्वेषमोहाश्च नान्यथावादिनस्तेन ॥५॥] तृतीयमध्ययनं विवरणतः समाप्तं ॥
299ce अथ कूर्माभिधानं चतुर्थमध्ययनं विवियते, अस्य चायं पूर्वेण सहाभिसम्बन्धः-अनन्तराध्ययने प्रवचनार्थेषु शङ्किताशतितयोःप्राणिनोर्दोषगुणावुक्ताविह तु पञ्चेन्द्रियेषु गुप्तागुप्तयोस्तावेवाभिधीयते इत्येवंसम्बन्धस्यास्येदमुपक्षेपादिसूत्र
जति णं भंते ! समणेणं भगवया महावीरेणं नायाणं तच्चस्स नायज्झयणस्स अयमढे पन्नत्ते चउत्थस्स णं णायाणं के अढे पन्नत्ते, एवं खलु जंबू! तेणं कालेणं २ वाणरसी नामं नयरी होत्था वन्नओ, तीसे णं वाणारसीए नयरीए बहिया उत्तरपुरच्छिमे दिसिभागे गंगाए महानदीए मयंगतीरद्दहे नामं दहे होत्था, अणुपुवसुजायवप्पगंभीरसीयलजले अच्छविमलसलिलपलिच्छन्ने संछन्नपत्तपुप्फपलासे बहुउप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहसपत्तकेसरपुप्फोवचिए पासादीए ४, तत्थ
MI॥१६॥
Jain Education
a
l
For Personal & Private Use Only
www.jainelibrary.org