________________
ज्ञाताधर्म
कथाङ्गम्
॥८
॥
न्तरं च अवसरमिति आभापतस्य च देशान्तरं गन्तुं प्रवृत्तस्य मानानाविधकार्याशेपेण । ज्ञातेध.
कभोजनदानादिरूपेषु 'यज्ञेषु' नागादिषूजासु 'पर्वणीषु' कौमुदीप्रभृतिषु अधिकरणभूतासु मत्तः पीतमद्यतया अमत्तब-18 संघाटप्रमादवान् यः स तथा तस्य बहुजनस्येलि योगः, 'व्याक्षिप्तस्य' प्रयोजनान्तरोपयुक्तस्य व्याकुलस्य च नानाविधकाशेपेण 8 ज्ञाते धसुखितस्य दु:खितस्य च विदेशस्थस्य च-देशान्तरस्थस्य विप्रोषितस्य च-देशान्तरं गन्तुं प्रवृत्तस्य 'मार्ग च' पन्थानं छिद्रं न्यपन्थकच' अपद्वारं 'विरहं च' विजनं अन्तरं च-अवसरमिति आरामादिपदानि प्राग्वत् 'सुसाणेसु यत्ति श्मशानेषु 'गिरिकन्द- विजयाधि रेषु' गिरिरन्ध्रेषु 'लयनेषु' गिरिवर्तिपाषाणगृहेषु 'उपस्थानेषु' तथाविधमण्डपेषु बहुजनस्य छिद्रष्वित्यादि पुनरावर्तनीयं सू. ३३यावद् एवं च णं विहरईचि ।
३४-३५ तते णं तीसे भद्दाए भारियाए अन्नया कयाई पुश्वरत्तावरत्तकालसमयसि कुडुंबजामरियं जागरमाणीए अयमेयारूवे अज्झथिए जाव समुपजित्था-अहं धण्णेण सत्थवाहेण सद्धिं बहूणि वासाणि सहफरिसरसगंधरूवाणि माणुस्सगाई कामभोगाई पञ्चणुभवमाणी विहरामि, नो चेव णं अहं दारगं वा दारिणं वा पयायामि, तं धन्नाओ जंताओ अम्मयाओ जाव मुलद्धे णं माणुस्सए जम्मजीवियफले तार्सि अम्म याणं जासिं मन्ने जिमयकुच्छिसंभूयाति थणदद्धलद्धयाति महरसमुल्लावगातिं मम्मणपषियाति था मूलकक्खदेसभागं अभिसरमाणाति मुद्धयाई थणयं पिवंति,ततो य कोमलकमलोवमेहिं हत्थेहि मिहिकर्ण उच्छंगे निवेसियाइं दंति समुल्लाचए पिए सुमहुरे पुणो २ मंजुलप्वभणिते, तं अहन्नं अधन्ना अकुला अलक्खणा अकयपुन्ना एत्तो एगमबि न पत्ता, तसेयं मम कलं पाइप्पभायाए रयणीए जाब जलंले
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org