________________
तोऽग्निरिति 'अकामए'ति अकामको-निरभिलाप, 'अवस्सवसे'त्ति अपखवश, अपगतात्मतत्रख इत्यर्थः 'तलिपंसि निवजह'त्ति तल्पे-शयनीये निपद्यते-शेते 'पईवय'त्ति पति-भोरं व्रतयति-तमेवाभिगच्छामीत्येवं नियमं करोतीति पतिव्रता, पतिमनुरक्ता-भर्तारं प्रति रागवतीति, 'मारामुक्केविव काए'त्ति मार्यन्ते प्राणिनो यस्यां शालायां सा मारा-शूना तस्या मुक्तो यः स मारामुक्तो माराद्वा-मरणान्मारकपुरुषाद्वा मुक्तो-विच्छुटितः काको-वायसः, 'वहुवरस्स'ति वधश्च वरच वधुवरं तस्य, 'कुलाणुरूवंति कुलोचितं वणिजां वाणिज्यमिव 'कुलसरिसं'ति श्रीमद्वणिजा रत्नवाणिज्यमिव 'अदिट्रदोसवडिय'ति न दृष्टे-उपलभ्यस्वरूपे दोषे-दूषणे पतिता-समापन्ना अदृष्टदोषपतिता तां, "खिजणियाहिति खेदक्रियाभिः कण्टनकादिभिः-रुदितक्रियाभिः, 'मरुप्पवायं वत्ति निजेलदेशप्रपातं 'सत्थोवाडणं'ति शस्त्रेणावपाटनं-विदारणमात्मन इत्यर्थः. 'गिद्धपटुं'ति गृध्रस्पृष्टं-गृधैः स्पर्शनं कडेवराणां मध्ये निपत्य गृधैरात्मनो भक्षणमित्यर्थः, 'अब्भुवेजामिति अध्यपैमिपुरा पोराणाण'मित्यत्र यावत्करणादेवं द्रष्टव्यं 'दुचिण्णाणं दुप्परकताणं कडाणं पावाणं कम्माणं पावगं फलवित्तिविसेस'ति अयमर्थः-पुरा-पूर्वभवेषु पुराणानां-अतीतकालभाविनां तथा दुश्चीर्ण-दुश्चरितं मृषावादनपारदार्यादि तद्धेतुकानि कर्माण्यपि दुश्चीर्णानि व्यपदिश्यन्ते अतस्तेषामेव दुष्पराक्रान्तानां नवरं दुष्पराक्रान्तं-प्राणिघातादत्तापहारादिकृतानां प्रकृत्यादिभेदेन, पुराशब्दस्खेह सम्बन्धः,पापानां-अपुण्यरूपाणां कर्मणां ज्ञानावरणादीनां पापक-अशुभ फलवृत्तिविशेष उदयवर्जनभेदं प्रत्यनुभवन्ती' वेदयन्ती 'विहरसि' वर्तसे, 'कप्पइ णं अम्हं'इत्यादि 'अम्हंति असाक मते प्रवजिताया इति गम्यते । अन्तः-मध्ये 'उपाश्रयस्य' वसतेत्तिपरिक्षिप्तस्य परेषामनालोकवत इत्यर्थः, 'संघाटी'निर्ग्रन्थिकाप्रच्छदविशेषः सा बद्धा-निवे
dain Education International
For Personal & Private Use Only
www.jainelibrary.org