________________
ज्ञाताधर्मकथाङ्गम्.
॥२०५॥
शिता काये इति गम्यते यया सा संघाटीबद्धिका तस्याः, णमित्यलवारे समतले द्वयोरपि भुवि विन्यस्तखात् पदे-पादौ यस्याः सा १६ अपरसमतलपदिका तस्याः 'आतापयितुं' आतापनां कर्तुं कल्पते इति योगः।
कङ्काज्ञासत्थ णं चंपाए ललिया नाम गोही परिवसति, नरवइदिण्णवि(प)यारा अम्मापिइनिययनिप्पिवासा ता. सुकु. धेसविहारकयनिकेया नाणाविहअविणयप्पहाणा अड्डा जाव अपरिभूया, तत्थ णं चंपाए देवदत्ता नाम | मालिकागणिया होत्था सुकुमाला जहा अंडणाए,तते णंतीसे ललियाए गोट्ठीए अन्नया पंच गोहिल्लगपुरिसा देवद
निदानं साए गणियाए सद्धिं सुभूमिभागस्स उजाणस्स उजाणसिरिं पचणुब्भवमाणाविहरंति,तत्थ णं एगे गोहि- सू. ११४ ल्लगपुरिसे देवदत्तं गणियं उच्छंगे धरति एगे पिट्टओ आयवत्तं धरेइ एगे पुप्फपूरयं रएइ एगे पाए रएइ
| ईशाने उएगे चामरुक्खेवं करेइ, तते णं सा सूमालिया अन्जा देवदत्तं गणियं तेहिं पंचहि गोहिल्लपुरिसेहिं सद्धिं
|पपात: उरालाई माणुस्सगाई भोगभोगाई भुंजमाणीं पासति २ इमेयारूवे संकप्पे समुप्पज्जित्था-अहो णं इमा
सू. ११५ इत्थिया पुरा पोराणाणं कम्माणं जाव विहरइ, तं जति णं केइ इमस्स सुचरियस्स तवनियमवंभचेरवासस्स कल्लाणे फलवित्तिविसेसे अस्थि तो णं अहमवि आगमिस्सेणं भवग्गहणेणं इमेयारूवाई उसलाई जाव विहरिज्जामित्तिकट्ट नियाणं करेतिर आयावणभूमिओ पच्चोरुहति (सूत्रं ११४) तते णं सा सूमालिया S२०५॥ अज्जा सरीरबउसा जाया यावि होत्था, अभिक्खणं २ हत्थे धोवेइ पाए धोवेइ सीसं धोवेइ मुहं धोवेइ थणंतराइं धोवेइ कक्खंतराई धोवेइ गोज्झंतराइं धोवेइ जत्थ णं ठाणं वा सेनं वा निसीहियं वा चेए
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org