________________
ज्ञाताधर्म
कथाङ्गम्.
॥२०४॥
गोवालियाओ अजाओ सूमालियं एवं व०-अम्हे णं अजे! समणीओ निग्गंधीओ ईरियासमियाओ १६ अपरजाव गुत्तबंभचारिणीओ नो खलु अम्हं कप्पति बहिया गामस्स जाव सण्णिवेसस्स वा छटुं २ जाव कङ्काज्ञाविहरित्तए, कप्पति णं अम्हं अंतो उवस्सयस्स वतिपरिक्खित्तस्स संघाडिबद्धियाए णं समतलपतियाए
ता. दात्री आयावित्तए, तते णं सा सूमालिया गोवालिया एयमद्वं नो सद्दहति नो पत्तियइ नो रोएति एयमद्वं
साध्वी
आतापिअ०३ सुभूमिभागस्स उजाणस्स अदूरसामंते छटुंछट्टेणं जाव विहरति (सूत्रं ११३) ।
का सुकुसुकुमालककोमलिकां-अत्यर्थ सुकुमारां, गजतालुसमानां, गजतालुकं खत्यर्थ सुकुमालं भवतीति, 'जुत्तं वेत्यादि युक्तं-18
मालिका | सङ्गतं 'पत्तंति प्राप्तं प्राप्तकालं पात्रं वा गुणानामेष पुत्रः, श्लाघनीयं वा सदृशो वा संयोगो विवाहयोरिति, ‘से जहा नामए। सू. ११३
असिपत्तेइ वा इत्यत्र यावत्कारणादिदं द्रष्टव्यं 'करपत्तेइ वा खुरपत्तेइ वा कलंबचीरिगापत्तेइ वा सत्तिअग्गेति वा कोतग्गेति वा तोमरग्गेति वा भिंडिमालग्गेइ वा सूचिकलावएति वा विच्छुयडंकेइ वा कविकच्छूइ वा इंगालेइति वा मुम्मुरेति वा अच्चीइ वा जालेइ वा अलाएति वा सुद्धागणीइ वा, भवेतारूवे, नो इणढे समढे, एत्तो अणिद्वतराए चेव अकंततराए चेव अप्पियतराए चेव अमणुन्नतराए चेव अमणामतराए चेव'त्ति तत्रासिपत्रं-खड्गः करपत्रं-क्रकचं क्षुरपत्रं-छुरः कदम्बची-1 ॥२०४॥ रिकादीनि लोकरूढ्याऽवसेयानि, वृश्चिकडङ्क:-वृश्चिककण्टकः,कपिकच्छु:-खर्जुकारी वनस्पतिविशेषः, अङ्गारो-विज्वालोऽग्नि-15 कणः मुर्मुर:-अग्निकणमिश्रं भस अर्चिः-इन्धनप्रतिबद्धा ज्वाला ज्वाला तु-इन्धनच्छिन्ना अलात-उल्मुकं शुद्धाग्नि:-अयस्पिण्डान्त
dan Education International
For Personal & Private Use Only
www.jainelibrary.org