________________
ज्ञाताधर्मकथाङ्गम्.
१७अश्वज्ञाता. अश्वानांपारतन्त्र्यं सू. १३४
॥२३०॥
य पडियाणेहि य अंकणाहि य वेलप्पहारेहि यचित्तप्पहारेहि य लयप्पहारेहि य कसप्पहारेहि य छिवप्पहारेहि य विणयंति २ कणगकेउस्स रन्नो उवणेति २ तते णं से कणगकेऊते आसमद्दए सकारेति २ पडिविसजेति, तते णं ते आसा बहूहिं मुहबंधेहि य जाव छिवप्पहारेहि य बहूणि सारीरमाणसाणि दुक्खातिं पावेंति, एवामेव समणाउसो! जो अम्हं णिग्गंथो वा २ पवइए समाणे इढेसु सद्दफरिस जाव गंधेसु य सज्जंति रजति गिज्झंति मुझंति अज्झोववजंति से णं इहलोए चेव बहूणं समणाण य जाव सावियाण य हीलणिजे जाव अणुपरियहिस्सति (सूत्रं १३४) सर्व सुगम, नवरं नहमतीएत्ति-चक्षुर्ज्ञानस्य विषयानिश्चायकखात् नष्टश्रुतिको-निर्यामकशास्त्रेण दिगादिविवेचनस्य करणे अशक्तखात्, नष्टसंज्ञो मनसो भ्रान्तवात् , किमुक्तं भवति ?-मूढः-अविनिश्चितो दिशां भागो-विभागो यस्य स मूढदिग्भागः, कुक्षिधारादयो यानपात्रव्यापारविशेषनियोगिनः, 'हिरण्णागरे'त्यादि, हिरण्याकरांश्च सुवर्णाकरांश्च रत्नाकरांश्च वैराकरांश्च तदुत्पत्तिभूमिरित्यर्थः, बहूंश्चात्राश्वान्-घोटकान् पश्यन्ति स्म, 'किंतेत्ति किंभूतान् ? अत्रोच्यते-'हरी'त्यादि, 'आइन्नवेढो त्ति आकीर्णा-जात्याः अश्वाः तेषां 'वेढो'त्ति वर्णनार्था वाक्यपद्धतिराकीणवेष्टकः, स चायं-"हरिरेणुसोणिसुत्तग सकविलमज्जारपायकुक्कडबोंडसमुग्गयसामवन्ना । गोहुमगोरंगगोरीपाडलगोरा पवालवण्णा य धूमवण्णा य केइ ॥१॥ तलपत्तरिहवण्णा | सालीवन्ना य भासवन्ना य । केई जंपियतिलकीडगा य सोलोयरिटगा य पुंडपइया य कणगपट्ठा य केइ ॥ २॥ चक्कागपि
४॥२३०॥
Jain Educati
o
n
For Personal & Private Use Only
www.jainelibrary.org