________________
इतिकट्ठ तेसु उक्किडेसु सद्दफरिसरसरूवगंधेसु अमुच्छिया ४ तेसि उक्किट्ठाणं सद्द जाव गंधाणं दूरदूरेणं अवकमंति, ते णं तत्थ पउरगोयरा पउरतणपाणिया णिन्भया णिरुविग्गा सुहंसुहेणं विहरंति, एवामेव समणाउसो! जो अम्हं णिग्गंथो वा २ सद्दफरिसरसरूवगंधा णो सज्जति से णं इहलोए चेव पहणं समणाणं ४ अचणिज्जे जाव वीतिवयति (सूत्रं १३३) तत्थ णं अत्थेगतिया आसा जेणेव उकिट्ठसहफरिसरसरूवगंधा तेणेव उवा० २ तेसु उकिडेसु सद्दफरिस ५ मुच्छिया जाव अज्झोववण्णा आसेविउं पयत्ते यावि होत्था, तते णं ते आसा एए उक्किठे सद्द ५ आसेवमाणा तेहिं बहहिं कूडेहि य पासेहि य गलएमु य बज्झति, तते णं ते कोडुंबिया एए आसे गिण्हंति २ एगट्ठियाहिं पोयवहणे संचारेंति २ तणस्स कट्ठस्स जाव भरेंति, तते गं ते संजुत्ता दक्खिणाणुकूलेणं वाएणं जेणेव गंभीरपोयपणे तेणेव उवा०२ पोयवहणं लंबेंति २ ते आसे उत्तारेति २ जेणेव हत्थिसीसे णयरे जेणेव कणगकेऊ राया तेणेव उवागच्छन्ति २त्ता करयल जाव वद्धावेंति २ते आसे उवणेति, तते णं से कणगकेऊ तेसिं संजुत्तावाणियगाणं उस्सुक्कं वितरति २ सकारेति संमाणेति २त्ता पडिविसजेति, तते णं से कणगकेऊ कोडुबियपुरिसे सद्दावेइ २ सकारेति० पडिविसज्जेति, तते णं से कणगकेऊ आसमद्दए सद्दावेति २ एवं व०तुन्भेणं देवा ! मम आसे विणएह, तते णं ते आसमद्दगा तहत्ति पडिसुणंति २ ते आसे बहूहि मुहवंधेहि य कण्णबंधेहि यणासाबंधेहिय वालबंधेहि य खुरबंधेहि य कडगबंधेहि य खलिणबंधेहि य अहिलाणेहि
Jain Education International
For Personal & Private Use Only
www.janelibrary.org