________________
साताधर्म
कथानम्.
१७ अश्वज्ञाता. अश्वानयना| यंप्रेषणं सू. १३३
॥२२९॥
गाणुकूलेणं वाएण जेणेव कालियदीवे तेणेव उवा०२पोयवहणं लंति २ताई उक्किट्ठाईसद्दफरिसरसरूवगंधाई एगट्टियाहिं कालियदीवं उत्साति २ जहिं २चणं ते आसा आसयंति वा संयंति वा चिट्ठति वा तुयति वा तहिं २ च णं ते कोडंबियपुरिसा ताओ वीणाओ य जाव वि चित्तवीणातो य अन्नाणि बहुणि सोइंदियपाउग्गाणि य दवाणि समुद्दीरमाणा चिट्ठति तेसिं परिपेरंतेणं पासए ठवेंति २ णिच्चला णिफंदा तुसिणीया चिटुंति, जत्थ २ ते आसा आसयंति वा जाव तुयति वा तत्थ तत्थ णं ते कोडुबिय० बहणि किण्हाणि य५कट्ठकम्माणि य जाव संघाइमाणि य अन्नाणिय बहूणि चक्खिदियपाउग्गाणि य दवाणि ठवेंति तेसिं परिपेरंतेणं पासए ठवेंति २ णिच्चला णिफंदा० चिट्ठति जत्थ २ ते आसा आसयंति ४ तत्थ २णं तेसिं बहणं कोहपुडाण य अन्नेसिंच घाणिदियपाउग्गाणं दवाणं पुंजे य णियरे य करेंतिरतेसिं परिपेरंते जाव चिट्ठति जत्थर णं ते आसा आसयंति ४ तत्थ २ गुलस्स जाव अन्नेसिं च बहणं जिभिदियपाउग्गाणं दवाणं पुंजे य निकरे य करेंति २वियरए खणंति २गुलपाणगस्स खंडपाणगस्स पारपाणगस्स अन्नेसिंच बहणि पाणगाणं वियरे भरेंतिरतेसिं परिपेरंतेणं पासए ठवेंति जाव चिट्ठति, जहिं २ च णं ते आसा आसतहि २च ते बहवे कोयवया य जाव सिलावट्टया अण्णाणिय फासिंदियापाउगाई अत्थुयपच्चत्थुयाई ठवेंति २ तेसिं परिपेरंतेणं जाव चिट्ठति, तते णं आसा जेणेव एते उक्किट्ठा सद्दफरिसरसरूवगंधा तेणेव उवा० २ तत्थ णं अत्थेगतिया आसा अपुवा णं इमे सद्दफरिसरसरूवगंधा
| ॥२२९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org