________________
ढवण्णा सारसवण्णा य हंसवण्णा य केई । केइत्थ अब्भवना पक्कतलमेहवन्ना य बहुवन्ना य केइ ॥३॥ संझाणुरागसरिसा सुयमुहगुंजद्धरागसरिसऽत्थ केई । एलापाडलगोरा सामलयागवलसामला पुणो केइ ॥४॥ बहवे अन्ने अणिद्देसा सामाकासी-13 सरत्तपीया अचंतविसुद्धाविय णं आइण्णजाइकुलविणीयगयमच्छरा हयवरा जहोवएसकमवाहिणोविय णं सिक्खाविणीयविणया लंघणवग्गणधावणधोरणत्तिवईजईणसिक्खियगइ, किं ते, मणसावि उविहंताई अणेगाई आससयाई पासंति"त्ति तत्र हरिद्रेणवश्व-नीलवर्णपांसवः श्रोणिसूत्रकं च-बालकानां वर्मादिदवरकरूपं कटीसूत्रं, तद्धि प्रायः कालं भवति, सह कपिलेनपक्षिविशेषेण यो माजोरो-बिडालः स च तथा पादकुकुट:-कुकुटविशेषः स च तथा बोडं-कासीफलं तस्य समुद्गकं-18 | सम्पुटमभिन्नावस्थं कर्पासीफलमित्यर्थः, तच्चेति द्वन्द्वस्तत एषामिव श्यामो वर्णो येषां ते तथा, इह च सर्वत्र द्वितीयार्थे प्रथमा, अतस्तानिति, तथा गोधूमो-धान्यविशेषः तद्वद् गौरमङ्गं येषां ते तथा गौरी या पाटला-पुष्पजातिविशेषस्तद्वद्ये गौरास्ते तथा ततः पदद्वयस्य कर्मधारयः, गोधूमगौराङ्गगौरपाटलागौरास्तान्, तथा प्रवालवर्णाश्च-विद्रुमवर्णान् अभिनवपल्लववर्णान वा रक्तानित्यर्थः, धूमवर्णाश्च-धूम्रवर्णान् पाण्डुरानित्यर्थः, 'केईत्ति कांश्चिन्न सनित्यर्थः, इदं च हरीत्यत आरभ्य बोण्डशब्दे कल्पितार्द्धरूपकं भवति १। तलपत्राणि-तालाभिधानवृक्षपर्णानि रिष्ठा च-मदिरा तद्वद्वर्णो येषां ते तलपत्ररिष्ठावर्णास्तान् , तथा शालिवर्णाश्च शुक्लानित्यर्थः, 'भासवण्णा यत्ति भसवर्णाश्च भाषो वा पक्षिविशेषस्तद्वर्णाश्च कांश्चिदित्यर्थः, 'जंपियतिलकीडगाय'त्ति यापिता:-कालान्तरप्रापिता ये तिला:-धान्य विशेषास्तेषां ये कीटका:-जीवविशेषास्तद्वद् ये वर्णसाधात् ते तथा तांश्च यापिततिलकीटकांश्च 'सोलोयरिडगा यत्ति सावलोक-सोद्योतं यद्रिष्टकं-रत्नविशेषस्तद्वद्ये वर्णसा
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org