________________
शाताधर्म-| कथाइम्.
दमल्लीज्ञाताध्यम ल्लीनिर्वाणादि सू.
११५४॥
सम्मेए पवए तेणेव उवागच्छइ २त्ता संमेयसेलसिहरे पाओवगमणुववण्णे मल्लीण य एगं वाससतं आगारवासं पणपण्णं वाससहस्सातिं वाससयऊणातिं केवलिपरियागं पाउणित्ता पणपण्णं वाससहस्साई सघाउयं पालइत्ता जे से गिम्हाणं पढमे मासे दोचे पक्खे चित्तसुद्धे तस्स णं चेत्तसुद्धस्स चउत्थीए भरणीए णक्खत्तेणं अद्धरत्तकालसमयंसि पंचहिं अज्जियासएहिं अभितरियाए परिसाए पंचहि अणगारसएहिं बाहिरियाए परिसाए मासिएणं भत्तेणं अपाणएणं वग्घारियपाणी खीणे वेयणिज्जे आउए नामे गोए सिद्धे एवं परिनिवाणमहिमा भाणियवा जहा जंबुद्दीवपण्णत्तीए, नंदीसरे अट्ठाहियाओ पडिगयाओ, एवं खलु जंबू! समणेणं भगवया महावीरेणं अट्ठमस्स नायज्झयणस्स अयम? पण्णत्तेत्तिबेमि (सूत्रं ७८)॥८॥
__'अट्टाहियामहिमं ति अष्टानामहां समाहारोऽष्टाहं तदस्ति यस्यां महिमायां साऽष्टाहिका, इदं च व्युत्पत्तिमात्र, प्रवृत्तिस्तु महिमामात्र एवेति दिवसस्य मध्ये तव्यं न विरुध्यते इति, 'दुविहा अंतकरभूमि'त्ति अन्तकरा:-भवान्तकराः निर्वाण-12 यायिनस्तेषां भूमिः-कालान्तरभूमिः, 'जुयंतकरभूमी त्ति इह युगानि-कालमानविशेषास्तानि च क्रमवर्तीनि तत्साधम्यांचे क्रमवर्त्तिनो गुरुशिष्यप्रशिष्यादिरूपाः पुरुषास्तेऽपि युगानि तैः प्रमितान्तकरभूमिः युगान्तकरभूमिः, परियायतकरभूमी'ति पयर्यायः-15 तीर्थकरस्य केवलिखकालस्तमाश्रित्यान्तकरभूमिर्या सा तथा तत्र, 'जावेत्यादि इह पञ्चमी द्वितीयार्थे द्रष्टव्या ततो यावद्धि
॥१५४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org