SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ तेणं कालेणं २ सबदेवाणं आसणातिं चलंति समोसढा सुणेति अट्ठाहियमहा० नंदीसरं जामेव दिसं पाउ० कुंभएवि निग्गच्छति। तते गं ते जितसत्तुपा० छप्पि० जेट्टपुत्ते रज्जे ठावेत्ता 'पुरिससहस्सवाहिणीयाओ दुरूढा सविडीए जेणेव मल्ली अ० जाव पज्जुवासंति, तते णं मल्ली अ० तीसे महालियाए कुंभगस्स तेसिं च जियसत्तुपामुक्खाणं धम्मं कहेति परिसा जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया, कुंभए समणोवासए जाते, पडिगए, पभावती य, तते णं जितसत्तू छप्पि राया धम्म सोचा आलित्तए णं भंते! जाव पवइया, चोद्दसपुविणो अणंते केवले सिद्धा, ततेणं मल्ली अरहा सहसंबवणाओ निक्खमति २ बहिया जणवयविहारं विहरइ, मल्लिस्सणं भिसगपामोक्खा अट्ठावीसं गणा अट्ठावीसं गणहरा होत्था, मल्लिस्सणं अरहओ चत्तालीसंसमणसाहस्सीओ उक्को बंधुमतिपामोक्खाओ पणपण्णं अजियासाहस्सीओउको सावयाणं एगा सतसाहस्सी चुलसीर्ति सहस्सा सावियाणं तिनि सयसाहसीओ पण्णढि च सहस्सा छस्सया चोदसपुच्चीणं वीससया ओहिनाणीणं बत्तीसंसया केवलणाणीणं पणतीसं सया वेउबियाणं अट्ठसया मणपज्जवनाणीणं चोइससया वाईणं वीसं सया अणुत्तरोववातियाणं, मल्लिस्स अरहओ दुविहा अंतगडभूमी होत्था तंजहा-जुयंतकरभूमी परियायतकरभूमी य, जाव वीसतिमाओ पुरिसजुगाओ जुयंतकरभूमी, दुवासपरियाए अंतमकासी, मल्ली णं अरहा पणुवीसं धणूतिमुहूं उच्चत्तेणं वपणेणं पियंगुसमे समचउरंससंठाणे बजरिसभणारायसंघयणे मज्मदेसे मुहंसुहेणं विहरित्ता जेणेव Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy