SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम् ॥१५॥ धारितरुण्यादिषु शक्रेशानादीन्द्रप्रवेशत इह विशेषः, 'आसिय० अब्भंतरा वास विहि गाहा' इति 'अप्पेगइया देवा दमल्यध्य. मिहिलं रायहाणि सभितरवाहिरं आसियसंमज्जियं संमहसुइरत्यंतरावणवीहियं करेंति, अप्पेगइया देवा मंचाइमंचक- यने सांवलियं करेंती'त्यादिमॆघकुमारनिष्क्रमणोक्तनगरवर्णकस्य तथा 'अप्पेगड्या देवा हिरण्णवासं वासिंसु एवं सुवन्नवास | त्सरिकवासिंसु एवं रयणवइरपुष्फमल्लगंधचुण्णाभरणवासं वासिंसु' इत्यादिवर्षसमूहस्य तथा 'अप्पेगइया देवा हिरण्णविहिं भाइंसु | दानं सू. एवं 'सुवण्णचुण्णविहिं भाइंसु' इत्यादिविधिसमूहस्य तीर्थकरजन्माभिषेकोक्तसङ्ग्रहार्था याः कचित् गाथाः सन्ति ताः अनुभित्य सूत्रमध्येयं यावद् 'अप्पेगइया देवा आधाति परिधावन्ती'त्येतदवसानमित्यर्थः, इदं च राजप्रश्नकृतादौ द्रष्टव्यमिति, 'निलुके'त्ति निलुक्कोऽन्तर्हित इत्यर्थः 'सुद्धस्स एक्कारसीपक्खेणंति शुद्धपक्षस्य या एकादशी तिथिस्तत्पशे-तद॰ णमित्यलङ्कारे 'णायकुमार'त्ति ज्ञाता:-इक्ष्वाकुवंशविशेषभूताः तेषां कुमाराः-राज्याही ज्ञातकुमाराः, 'तस्सेव दिवसस्स पुवा(पञ्च)वरण्हकालसमयंसित्ति यत्र दिवसे दीक्षां जग्राह तस्यैव पोषमासशुद्धैकादशीलक्षणस्य प्रत्यपराह्नकालसमये-पश्चिमे% भागे इदमेवावश्यक पूर्वाह्ने मार्गशीर्षे च श्रूयते,यदाह-'तेवीसाए णाणं उप्पन्न जिणवराण पुवण्हे'त्ति तथा 'मग्गसिरसुद्धए-18 कारसीए मल्लिस्स अस्सिणीजोगि'त्ति तथा तत्रैवास्याहोरात्रं यावच्छमस्थपर्यायः श्रूयते तदत्राभिप्राय बहुश्रुता विदन्तीति, 'कम्मरयविकरणकरंति कर्मरजोविक्षेपणकारि अपूर्वकरणमष्टमगुणस्थानकं, अनन्तं विषयानन्तखात् यावत्करणादिदं द्रष्टव्यं अनुत्तरं-समस्तज्ञानप्रधानं निर्व्याघातं-अप्रतिहतं निरावरणं-क्षायिकं कृत्वं-सर्वार्थग्राहकलात् प्रतिपूर्ण-सकलखांशयुक्तनात् पौर्णमासीचन्द्रवत् केवलवरज्ञानदर्शनं संशुद्धं वरविशेषग्रहणं सामान्यग्रहणं चेत्यर्थः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy