________________
तथा पाण्डुराः शुक्काः सुविशुद्धा: - निर्मलाः स्निग्धाः कान्ता निरुपहताः - स्फोटादिदोषरहिता विंशतिर्नखा यस्य स तथा, तत्र त्वं हे मेघ ! बहुभिर्हस्त्यादिभिः सार्द्ध संपरिवृतः आधिपत्यं कुर्वन् विहरसीति सम्बन्धः । तत्र हस्तिनः - परिपूर्ण प्रमाणाः लोट्टकाः - कुमारकावस्थाः कलभाः - बालकावस्थाः हस्तिसहस्रस्य नायकः - प्रधानः न्यायको वा देशको हितमार्गादेः प्राकर्षीप्राकर्षको अग्रगामी प्रस्थापको - विविधकार्येषु प्रवर्तको यूथपतिः- तत्स्वामी वृन्दपरिवर्द्धकः - तद्वृद्धिकारक : 'सईं पललिए' चि | सदा प्रललितः - प्रक्रीडितः कन्दर्परतिः - केलिप्रियः मोहनशीलो - निधुवनप्रियः अवितृप्तो- मोहने एवानुपरतवाञ्छ:, तथा सामान्येन कामभोगेऽतृषितः गिरिषु च पर्वतेषु दरीषु च - कन्दरविशेषेषु कुहरेषु च पर्वतान्तरालेषु कन्दरासु च गुहासु उज्झरेषु च - उदकस्य प्रपातेषु निर्झरेषु च स्यन्दनेषु विदरेषु च क्षुद्रनद्याकारेषु नदीपुलिनस्यन्दजलगतिरूपेषु वा गर्तासु च प्रतीतासु पल्वलेषु च - प्रह्लादनशीलेषु चिल्ललेषु च - चिक्खिल्लमिश्रेषु कटकेषु च पर्वततटेषु कटकपल्वलेषु - पर्वततटव्यस्थितजलाशय विशेषेषु तटीषु च नद्यादीनां तटेषु वितटीषु च - तास्वेव विरूपासु अथवा वियडिशब्देन लोके अटवी उच्यते, टङ्केषु च - एकदिशि छिन्नेषु पर्वतेषु कुटकेषु च अधोविस्तीर्णेषूपरि संकीर्णेषु वृत्तपर्वतेषु हस्त्यादिबन्धनस्थानेषु वा शिखरेषु च पर्वतोपरिवर्त्ति - कूटेषु प्राग्भारेषु च - ईषदवनतपर्वतभागेषु मञ्चेषु च - स्तम्भन्यस्तफलकमयेषु नद्यादिलङ्घनार्थेषु मालेषु च - श्वापदादिरक्षार्थेषु तद्विशेषेष्वेव मञ्चमालकाकारेषु पर्वतदेशेष्वित्यन्ये काननेषु च - स्त्रीपक्षस्य पुरुषपक्षस्य चैकतरस्य भोग्येषु वनविशेषेषु अथवा यत्परतः पर्वतोऽटवी वा भवति तानि काननानि जीर्णवृक्षाणि वा तेषु वनेषु च एकजातीयवृक्षेषु वनखण्डेषु च - अनेकजातीयवृक्षेषु वनराजीषु च एकानेकजातीयवृक्षाणां पतिषु नदीषु च प्रतीतासु नदीकक्षेषु च तद्गहनेषु यूथेषु च वानरादियू
Jain Education International
For Personal & Private Use Only
६९eeee
www.jainelibrary.org