________________
ज्ञाताधर्मकथाङ्गम्.
॥६७॥
थाश्रयेषु सङ्गमेषु च-नदीमीलकेषु वापीषु च-चतुरस्रासु पुष्करिणीषु च-वर्तुलासु पुष्करवतीषु वा दीर्घिकासु च-ऋजुसा- उत्क्षिप्तरिणीषु गंजालिकासु च-वक्रसारिणीषु सरस्सु च जलाशयविशेषेषु सरपतिकासु च-सरसा पद्धतिषु सरासरःपत्रिकासु च-यासुज्ञाते मेसरःपतिषु एकसात्सरसोऽन्यसिन्नन्यसादन्यत्रैवं सञ्चारकपाटकेनोदकं संचरति तासु बहुविधास्तरुपल्लवाः प्रचुराणि पानीयतृणानि च यस्य भोग्यतया स तथा, निर्भयः शूरखात् , निरुद्विग्नः सदैव अनुकूलविषयप्राप्तेः, सुखंसुखेन-अकृच्छ्रेण । 'पाउसे'त्यादि, दितिः सू. प्रावृट्-आषाढश्रावणौ वर्षारात्रो-भाद्रपदाश्वयुजौ शरत्-कार्तिकमार्गशीर्षों हेमन्तः-पोषमाधौ वसन्तः-फाल्गुनचैत्रौ एतेषु पञ्चसु ऋतुषु समतिक्रान्तेषु, 'ज्येष्ठामूलमासे'त्ति ज्येष्ठमासे पादपघर्षणसमुत्थितेन शुष्कतृणपत्रलक्षणं कचवरं मारुतश्च तयोः संयोगेन दीप्तो यः स तथा तेन 'महाभयंकरेण'अतिभयकारिणा 'हुतवहेन'अग्निना यो जनित इति हृदयस्थं, 'वनदवो. वनाग्निः, तस्य ज्वालाभिः संप्रदीप्ता ये ते तथा तेषु च वनान्तेषु सत्सु अथवा 'पायवघंससमुहिएण'मित्यादिषु णकाराणां वाक्यालङ्कारार्थवात्सप्तम्येकवचनान्तता व्याख्येया, तथा धूमाकुलासु दिक्षु, तथा महावायुवेगेन संघट्टितेषु छिन्नज्वालेषु-त्रुटितज्वालासमूहेषु आपतत्सु-सर्वतः संपतत्सु तथा 'पोल्लरुक्खेसुत्ति शुषिरवृक्षेषु अन्तरन्तः-मध्ये मध्ये ध्मायमानेषु-दह्यमानेषु तथा मृतैर्मृगादिभिः कुथिताः-कोथमुपनीता विनष्टाः-विगतस्वभावाः "किमिणकद्दम'त्ति कृमिवत्कर्दमाः नदीनां विवरकाणां च क्षीणपानीयाः अन्ताः-पर्यन्ता येषु, कचित् 'किमवत्ति' पाठः तत्र मृतैः कुथिताः विनष्टकृमिकाः कर्दमाः-नदीविदरकलक्षणाः क्षीणा जलक्षयात्पानीयान्ता-जलाशया येषु ते तथा तेषु बनान्तेषु-वनविभागेषु सत्सु, तथा भृङ्गारकाणां| पक्षिविशेषाणां दीनः ऋन्दितरवो येषु ते तथा तेषु वनान्तेष्विति वर्तते, तथा खरपरुष-अतिकर्कशमनिष्टं रिष्ठानां-काकानां व्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org