SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म शधृपकडच्छुकपुष्पगन्धाधनेकविधाभिषेकद्रव्यव्यग्रहस्ताः वज्रशूलाधनेकायुधसम्बन्धवन्धुरपाणयः आनन्दजललवप्लुतगण्ड-10 दमल्लीज्ञाकथाङ्गम्. S स्थलाः ललाटपट्टयटितकरसम्पुटा जयजयारवमुखरितदिगन्तराः प्रमोदमदिरामन्दमदवशविरचितविविधचेष्टाः पर्युपासांचक्रिरे, ते जन्मम तथा केचित् चतुर्विधं वाद्यं वादयामासुः केचिच्चतुर्विधं गेयं परिजगुः केचिच्चातुर्विधं नृत्तं ननृतुः केचिच्चतुर्विधमभिनयमभिनिन्युः। होत्सवः ॥१२८॥ केचिद् द्वात्रिंशद्विधं नाट्यविधिमुपदर्शयामासुरिति, ततो गन्धकापायिकया गात्राण्यलूपयन् , ततश्चाच्युतेन्द्रो मुकुटादिभिर्जि-18 सू. ६६ नमलञ्चकार, ततो जिनपतेः पुरतो रजतमयतन्दुलैर्दपणादीन्यष्टाष्टमङ्गलकान्यालिलेख पाटलादिबहलपरिमलकलितकुसुमनिकरं । स्वमूर्तिव्यकिरत् शुभसुरभिगन्धवन्धुरं धूपं परिददाह, अष्टोत्तरेण वृत्तशतेन च सन्तुष्टस्तुष्टाव-नमोऽस्तु ते सिद्ध ! बुद्ध ! नीरजः!ी कारणं सू. श्रमण ! समाहित समस्तसम ! योगिन् शल्यकर्तन ! निर्भय ! नीरागद्वेष ! निर्मम ! निःशल्य ! निःसङ्ग ! मानमूरणागण्यगुणरत्न ६७ शीलसागर ! अनन्ताप्रमेयभव्यधर्मवरचतुरन्तचक्रवर्तिन् ! नमोऽस्तु तेऽहते नमोऽस्तु ते भगवते इत्यभिधाय वन्दते स्म, ततो नातिदूरे स्थितः पर्युपासांचक्रे, एवं सर्वेऽप्यभिषिषेचुः, केवलं सर्वान्ते शक्रोऽभिषिक्तवान् , तदभिषेकावसरे च ईशानः शक्रव दात्मानं पञ्चधा विधाय जिनस्योत्सङ्गधरणादिक्रियामकरोत् , ततः शक्रो जिनस्य चतुर्दिशि चतुरो धवलवृषभान् विचकार, तेषां च शृङ्गाग्रेभ्योऽष्टौ तोयधारा युगपद्विनिर्ययुः वेगेन च वियति समुत्पेतुः एकत्र च मिलन्ति स भगवतो मूर्द्धनि च निपेतुः, शेषमच्युतेन्द्रवदसावपि चकार, ततोऽसौ पुनर्विहितपश्चप्रकारात्मा तथैव गृहीतजिनश्चतुर्निकायदेवपरिवृतः तूर्यनिI नादापूरिताम्बरतलो जिननायकं जिनजनन्याः समीपे स्थापयामास, जिनप्रतिविम्बमवस्तापं च प्रतिसाहार, क्षोमयुगलं कुण्डयुगलं H ॥१२८॥ च तीर्थकरसोच्छीर्षकमूले स्थापयति स श्रीदामगण्डकं च नानामणिमयं जिनस्योल्लोके दृष्टिनिपातनिमित्तमतिरमणीयं निचिक्षेप, निमम् । निःशल्य ! निःसङ्ग मान नातिदूरे स्थितः पर्युपासाचयधमेवरचतुरन्तचक्रवर्तिन् ! नमोऽस्तु Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy