________________
काभिः परिवृतः पुर प्रवर्तितपूर्णकलशभृङ्गारच्छत्रपताकाचामराधनेकमङ्गल्यवस्तुस्तोमः पश्चवर्णकुडभिकासहस्रपरिमण्डितयोजनसहस्रोच्छ्रितमहेन्द्रध्वजप्रदर्शितमार्गो नन्दीश्वरद्वीपे दक्षिणपूर्वे रतिकरपर्वते कृतावतारो दिव्यविमानर्द्धिमुपसंहरन् मिथिला नगरीमाजगाम, विमानारूढ एव भगवतो जिनस्य जन्मभवनं त्रिः प्रदक्षिणीकृतवान् , उत्तरपूर्वस्यां दिशि चतुर्भिरङ्गुलैर्भुवमप्राप्त विमानमवस्थापितवान् , ततोऽवतीर्य भगवन्तं समातृकं दिक्कुमारीवदभिवन्ध जिनमातरमवस्वाप्य जिनप्रतिबिम्ब तत्सनिधौ विधाय पश्चधाऽऽत्मानमाधाय एकेन रूपेण करतलपल्लवावधृतजिनः अन्येन जिननायकोपरिविधृतच्छत्रः अन्याभ्यां करचाKIलितप्रकीर्णकः अन्येन च करकिशलयकलितकुलिशः पुरः प्रगन्ता सुरगिरिशिखरोपरिवर्तिपण्डकवनं गखा तद्व्यवस्थिताति-|
पाण्डुकम्बलाभिधानशिलासिंहासने पूर्वाभिमुखो निषण्णः, एवमन्ये ईशानादयो वैमानिकेन्द्राश्चमरादयो भवनपतीन्द्राः कालादयो व्यन्तरेन्द्राः चन्द्रसूर्यादयो ज्योतिष्काः सपरिवाराः मन्दरेऽवतेरुः, ततश्चाच्युतदेवराजो जिनाभिषेकमत्याऽभियोगिकदेवानादिदेश, ते चाष्टसहस्रं सौवर्णिकानां कलशानामेवं रूप्यमयानां मणिमयानां एवं द्विकसंयोगवतां त्रीण्यष्टसहस्राणि त्रिसंयोगवतामष्टसहस्रं भोमेयकानां च तथाऽष्टसहस्रं चन्दनकलशानां भृङ्गाराणामादर्शानां स्थालानामन्येषां च विविधानामभिषेकोपयोगिनां भाजनानामष्टसहस्रं २ विचक्रुः, तैश्च कलशादिभाजनैः क्षीरोदस्य समुद्रस्य पुष्करोदस्य च मागधादीनां च तीर्थानां | गङ्गादीनां च महानदीनां पद्मादीनां महादानामुदकमुत्पलादीनि मृक्तिकां च हिमवदादीनां च वर्षधराणां वर्तुल विजयाोनां |च पर्वतानां भद्रशालादीनां च वनानां पुष्पाणि गन्धान सर्वोषधीः तूबराणि सिद्धार्थकान् गोशीर्षचन्दनं चानिन्युः, ततोऽसावच्युतदेवराजोऽनेकैः सामानिकदेवसहस्रैः सह जिनपतिमभिषिषेच, अभिषेके च वर्त्तमाने इन्द्रादयो देवाः छत्रचामरकल
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org