________________
यस्ते तथा ततः कर्मधारयः 'गहियाउहपहरणा' गृहीतान्यायुधानि प्रहरणाय-प्रहारदानाय यैस्ते तथा, अथवाऽऽयुधप्रहरणयोः क्षेप्याक्षेप्यकृतो विशेषः, 'ससक्खंति ससाक्षि ससाक्षिणोऽध्यक्षान् विधायेत्यर्थः। तते णं ते नगरगुत्तिया विजयस्स तक्करस्स पयमग्गमणुगच्छमाणा जेणेव मालुयाकच्छए तेणेव उवागच्छंति २ मालयाकच्छयं अणुपविसंति २ विजयं तकरं ससक्खं सहोढं सगेवेजं जीवग्गाहं गिण्हंति २ अद्विमुहिजाणुकोप्परपहारसंभग्गमहियगत्तं करेंति २ अवउडाबन्धणं करेंति २ देवदिन्नगस्स दारगस्स आभरणं गेहंति २ विजयस्स तकरस्स गीवाए बंधंति २ मालुयाकच्छगाओ पडिनिक्खमंति २ जेणेव रायगिहे नगरे तेणेव उवागच्छंति २ रायगिहं नगरं अणुपविसंति २ रायगिहे नगरे सिंघाडगतियचउक्कचचरमहापहपहेसु कसप्पहारे य लयप्पहारे य छिवापहारे य निवाएमाणा २ छारं च धलिं च कयवरंच उरि पकिरमाणा २महया २ सद्देणं उग्घोसेमाणा एवं वदंति-एस णं देवाणुप्पिया! विजए नाम तकरे जाव गिद्धे विव आमिसभक्खी बालघायए बालमारए, तं नो खलु देवाणुप्पिया! एयस्स केति राया वा रायपुत्ते वा रायमचे वा अवरज्झति एत्थढे अप्पणो सयाति कम्माई अवरज्झतित्तिक? जेणामेव चारगसाला तेणामेव उवागच्छति २ हडिबंधणं करेंति २ भत्तपाणनिरोहं करेंति २ तिसंझं कसप्पहारे य जाव निवाएमाणा २ विहरंति, तते णं से धण्णे सत्यवाहे मित्तनातिनियगसयणसंबंधिपरियणेणं सद्धिं रोयमाणे जाव विलवमाणे देवदिन्नस्स दारगस्स सरीरस्स महया इड्डीसक्कारसमुदएणं निह
Jain Education International
For Personal & Private Use Only
www.janelibrary.org