SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ संसारभउविगे भीए जम्मणजरमरणाणं इच्छइ देवाणुप्पियाणं अंतिए मुंडे भवित्ता आगाराओ अणगारियं पवतित्तए, अम्हे णं देवाणुप्पियाणं सिस्सभिक्खं दलयामो, पडिच्छंतुणं देवाणुप्पिया! सिस्सभिक्खं, तते णं से समणे भगवं महावीरे मेहस्स कुमारस्स अम्मापिऊएहिं एवं वुत्ते समाणे एयमहूँ सम्म पडिसुणेति, तते णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतियाओ उत्तरपुरच्छिमं दिसिभागं अवक्कमति २ त्ता सयमेव आभरणमल्लालंकारं ओमुयति, तते णं से मेहकुमारस्स माया हंसलक्खणेणं पडसाडएणं आभरणमल्लालंकारं पडिच्छति २ हारवारिधारसिंदुवारछिन्नमुत्तावलिपगासातिं अंसूणि विणिम्मुयमाणी २ रोयमाणी २ कंदमाणी २ विलवमाणी २ एवं वदासी-जतियत्वं जाया! घडियत्वं जाया ! परक्कमियचं जाया! अस्सि च णं अट्टे नो पमादेयवं अम्हंपिणं एमेव मग्गे भवउत्तिकट्ठ मेहस्स कुमारस्स अम्मापियरो समणं भगवं महावीरं बंदंति नमसंति २ जामेव दिसिं पाउब्भूता तामेव दिसिं पडिगया (सूत्रं २५) 'एगे पुत्ते'इति धारिण्यपेक्षया, श्रेणिकस्य बहुपुत्रखात, जीवितोच्छ्वासको हृदयनंदिजनकः, उत्पलमिति वा-नीलोत्पलं | पद्ममिति वा-आदित्यबोध्यं कुमुदमिति वा चन्द्रबोध्यं । 'जइयत्व'मित्यादि, प्राप्तेषु संयमयोगेषु यत्नः कार्यों हे जात !-पुत्र! घटितव्यं-अप्राप्तप्राप्तये घटना कार्या पराक्रमितव्यं च-पराक्रमः कार्यः, पुरुषखाभिमानः सिद्धफलः कर्तव्य इति भावः, किमुक्तं भवति ?-एतस्मिन्नर्थे प्रव्रज्यापालनलक्षणे न प्रमादयितव्यमिति । तते णं से मेहे कुमारे सयमेव पंचमुट्टियं लोयं करेति २ जेणामेव समणे ३ तेणामेव उवागच्छति २ । dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy