________________
ज्ञाताधर्मकथाङ्गम्.
उत्क्षिप्तज्ञाते मे. | घदीक्षा
॥ ५९॥
सू. २५
लाङ्गलिकाः-हालिकाः लागलं वा प्रहरणं येषां गले वा लम्बमानं सुवर्णादिमयं तद्येषां ते लाङ्गालिका:-कार्पटिकविशेषाः, मुखमगलानि-चाटुवचनानि ये कुर्वन्ति ते मुखमङ्गलिकाः, पुष्पमाणवा-नग्नाचार्या वर्द्धमानकाः-स्कन्धारोपितपुरुषाः, 'इट्ठाही'त्यादि | पूर्ववत्,' 'जियविग्घोविय वसाहित्ति इहैव सम्बन्धः, अपि च जितविघ्नः त्वं हे देव! अथवा देवानां सिद्धेश्च मध्ये वस-| आख, 'निहणाहित्ति विनाशय रागद्वेषौ मल्लौ, केन करणभूतेनेत्याह-तपसा-अनशनादिना, किंभूतः सन् ?-धृत्या-चित्तस्वा-1 स्थ्येन 'धणियंति अत्यर्थं पाठान्तरेण बलिका-दृढा बद्धा कक्षा येन स तथा, मल्लं हि प्रतिमल्लो मुष्ट्यादिना करणेन वस्त्रादिदृढबद्धकक्षः सन्निहन्तीति एवमुक्तमिति, तथा मर्दय अष्टौ कर्मशत्रुन् ध्यानेनोत्तमेन-शुक्लेनाप्रमत्तः सन् , तथा 'पावय'त्ति प्राप्नुहि | वितिमिर-अपगताज्ञानतिमिरपटलं नासादुस्तरमस्तीति अनुत्तरं-केवलज्ञानं, गच्छ च मोक्षं परं पदं शाश्वतमचलं चेत्येवं चकारस्य सम्बन्धः, किं कृखा-हखा परीपहचर्मू-परीपहसैन्यं, णमित्यलंकारे अथवा किंभूतस्वं?-हन्ता-विनाशकः परीषहचमूनां ।।
तते णं तस्स मेहस्स कुमारस्स अम्मापियरो मेहं कुमारं पुरओ कट्ट जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छंति २त्ता समणं भगवं महावीरं तिखुत्तो आयाहिणं पयाहिणं करेंति २त्ता वंदंति नमसंति २त्ता एवं वदासी-एस णं देवाणुप्पिया! मेहे कुमारे अम्हं एगे पुत्ते इहे कंते जाव जीवियाउसासए हिययणंदिजणए उंबरपुप्पंपिव दुल्लहे सवणयाए किमंग पुण दरिसणयाए?, से जहा नामए उप्पलेति वा पउमेति वा कुमुदेति वा पंके जाए जले संवड़िए नोवलिप्पइ पंकरएणं णोवलिप्पइ जलरएणं एवामेव मेहे कुमारे कामेसु जाए भोगेसु संवुड्ढे नोवलिप्पति कामरएणं नोवलिप्पति भोगरएणं, एस णं देवाणुप्पिया!
॥ ५९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org