________________
ज्ञाताधर्मकथाङ्गम्.
उत्क्षिप्तज्ञाते श्रीवीरकृतः शिक्षोपदेशःसू.२६
॥६
॥
समणं भगवं महावीरं तिखुत्तो आयाहिणं पयाहिणं करेति २ वंदति नमंसति २ एवं वदासी-आलित्ते णं भंते ! लोए पलित्ते णं भंते ! लोए आलित्तपलित्ते णं भंते! लोए जराए मरणेण य, से जहाणामए केई गाहावती आगारंसि झियायमाणंसि जे तत्थ भंडे भवति अप्पभारे मोल्लगुरुए तं गहाय आयाए एगंतं अवक्कमति एस मे णित्थारिए समाणे पच्छा पुरा हियाए सुहाए खमाए णिस्सेसाए आणुगामियत्ताए भविस्सति एवामेव ममवि एगे आयाभंडे इडे कंते पिए मणुन्ने मणामे एस मे नित्थारिए समाणे संसारवोच्छेयकरे भविस्सति तं इच्छामि णं देवाणुप्पियाहिं सयमेव पवावियं सयमेव मुंडावियं सेहावियं सिक्खावियं सयमेव आयारगोयरविणयवेणइयचरणकरणजायामायावत्तियं धम्ममाइक्खियं, तते णं समणे भगवं महावीरे मेहं कुमारं सयमेव पवावेति सयमेव आयारजाव धम्ममातिक्खइ-एवं देवाणुप्पिया! गंतवं चिहितवं णिसीयचं तुययित्वं भुंजियवं भासियवं एवं उठाए उट्ठाय पाणेहिं भूतेहिं जीवहिं सत्तेहिं संजमेणं संजमितवं अस्सि च णं अढे णो पमादेयवं, तते णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए इमं एयारूवं धम्मियं उवएसं णिसम्म सम्म पडिवजह तमाणाए तह गच्छइ तह चिट्टइ जाव उट्ठाए उट्ठाय पाणेहिं भूतेहिं जीवहिं सत्तेहिं संजमइ (सूत्रं २६) जं दिवसं च णं मेहे कुमारे मुंडे भवित्ता आगाराओअणगारियं पञ्चइए तस्स णं दिवसस्स पुवावरण्हकालसमयंसि समणाणं निग्गंथाणं अहारातिणियाए सेज्जासंथारएम विभजमाणेसु मेहकुमारस्स दारमूले
॥६
॥
dain Education international
For Personal & Private Use Only
www.jainelibrary.org