________________
सेज्जासंथारए जाए यावि होत्था, तते णं समणा णिग्गंथा पुत्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए परियट्टणाए धम्माणुजोगचिंताए य उच्चारस्स य पासवणस्स य अइगच्छमाणा य निग्गच्छमाणा य अप्पेगतिया मेहं कुमारं हत्थेहिं संघदृति एवं पाएहिं सीसे पोट्टे कायंसि अप्पेगतिया ओलंडेति अप्पेगइया पोलंडेइ अप्पेगतिया पायरयरेणुगुंडियं करेंति, एवंमहालियं च णं रयणी मेहे कुमारे णो संचाएति खणमवि अच्छि निमीलित्तए, ततेणं तस्स मेहस्स कुमारस्स अयमेयारुवे अभत्थिए जाव समुप्पज्जित्था-एवं खलु अहं सेणियस्स रन्नो पुत्ते धारिणीए देवीए अत्तए मेहे जाव समणयाए तंजयाणं अहं अगारमझे वसामि तया णं मम समणा णिग्गंथा आढायंति परिजाणंति सकारेंति सम्माणति अट्ठाई हेऊति पसिणाति कारणाइंवाकरणाई आतिक्खंति इट्टाहिं कताहिं वग्गूहिं आलवेति संलवेंति, जप्पभितिं चणं अहं मुंडे भवित्ता आगाराओ अणगारियं पञ्चइए तप्पभितिं च णं मम समणा नो आढायंति जाव नो संलवंति, अदुत्तरं च णं मम समणा णिग्गंथा राओ पुष्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए जाव महालियं च णं रत्तिं नो संचाएमि अच्छि णिमिलावेत्तए, तं सेयं खलु मज्झं कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते समणं भगवं महावीरं आपुच्छित्ता पुणरवि आगारमझे वसित्तएत्तिकटु एवं संपेहेति २ अदुहवसहमाणसगए णिरयपडिरूवियं च णं तं रयणि खवेति २ कल्लं पाउप्पभायाए सुविमलाए रयणीए जाव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org