SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म- तेयसा जलते जेणेव समणे भगवं० तेणामेव उवागच्छति २ तिखुत्तो आदाहिणं पदाहिणं करेइ २ वंदर उत्क्षिप्तानमसइ २ जाव पज्जुवासइ (सूत्रं २६) ध्यय.मेघकथाङ्गम्. आदीप्त-ईषद्दीप्तः प्रदीप्तः-प्रकर्षेण दीप्त आदीप्तप्रदीप्तोऽत्यन्तप्रदीप्त इति भावः, 'गाहावई'त्ति गृहपतिः, 'झियायमाणंसित्ति || स्थावधाव॥६१॥ ध्मायमाने भाण्डं-पण्यं हिरण्यादि अल्पभारं पाठान्तरे अल्पं च तत्सारं चेत्यल्पसारं मूल्यगुरुकं, 'आयाएत्ति आत्मना 'पच्छा। नानुप्रेक्षा पुरा यत्ति पश्चादागामिनि काले पुरा च पूर्वमिदानीमेव लोके-जीवलोके अथवा पश्चाल्लोके-आगामिजन्मनि पुरालोके-इहैव जन्मनि, सू. २७ पाठान्तरे 'पच्छाउरस्स'त्ति पश्चादग्निभयोत्तरकालं आतुरस्य-बुभुक्षादिभिः पीडितस्येति । 'एगे भंडे'त्ति एक-अद्वितीयं भाण्डमिव भाण्डं 'सयमेवे'त्यादि स्वयमेव प्रवाजितं वेपदानेन आत्मानं इति गम्यते भावे वा क्तः प्रत्ययः प्रजाजनमित्यर्थः मुण्डितं शिरो लोचेन सेधितं-निष्पादितं करणप्रत्युपेक्षणादिग्राहणतः, शिक्षितं सूत्रार्थग्राहणतः, आचारो-ज्ञानादिविषयमनुष्ठानं कालाध्ययIS नादि गोचरो-भिक्षाटनं विनयः-प्रतीतो बैनयिक-तत्फलं कर्मक्षयादि चरणं-व्रतादि करणं-पिण्डविशुवादि यात्रा-संयम-12 यात्रा मात्रा-तदर्थमेवाहारमात्रा ततो द्वन्द्वः तत एषामाचारादीनां वृत्तिः-वर्त्तनं यस्मिन्नसौ आचारगोचरविनयवैनयिकचर-1 णकरणयात्रामात्रावृत्तिकस्तं धर्ममाख्यातं-अभिहितं, ततः श्रमणो भगवान् महावीरः स्वयमेव प्रव्राजयति यावत् धर्ममा-1 ख्याति, कथमित्याह-एवं गन्तव्यं-युगमात्रभून्यस्तदृष्टिनेत्यर्थः, 'एवं चिट्ठियवंति शुद्धभूमौ ऊर्द्धस्थानेन स्थातव्यं, एवं निपीदितव्यं-उपवेष्टव्यं संदंशकभूमिप्रमार्जनादिन्यायेनेत्यर्थः, एवं बग्वर्तितव्यं-शयनीयं सामायिकाद्युच्चारणापूर्वकं शरीरप्रमार्जनां विधाय संस्तारकोत्तरपट्टयोर्बाहूपधानेन वामपार्श्वत इत्यादिना न्यायेनेत्यर्थः, भोक्तव्यं-वेदनादिकारणतो अङ्गारा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy