________________
| दिदोषरहितमित्यर्थः भाषितव्यं - हितमितमधुरादिविशेषणतः, एवमुत्थायोत्थाय - प्रमादनिद्राव्यपोहेन विबुध २ प्राणादिषु विषयेषु संयमो रक्षा तेन संयंतव्यम् - संयतितव्यमिति, तत्र - " प्राणा द्वित्रिचतुः प्रोक्ताः भूतास्तु तरवः स्मृताः । जीवाः पश्चेन्द्रिया ज्ञेयाः, शेषाः सच्चा उदीरिताः ॥ १ ॥" किं बहुना ! - अस्मिन् प्राणादिसंयमे न प्रमादयितव्यमुद्यम एव कार्य इत्यर्थः । प्रत्यपराह्नकाल समयो-विकालः, 'अहाराइणियाए'ति यथारलाधिकतया यथाज्येष्ठमित्यर्थः, शय्या - शयनं तदर्थं संस्तारक - भूमयः अथवा शय्यायां वसतौ संस्तारकाः शय्या संस्तारकाः, वाचनायै - वाचनार्थं धर्मार्थमनुयोगस्य - व्याख्यानस्य चिन्ता धर्म्मानुयोगस्य वा - धर्मव्याख्यानस्य चिन्ता धर्मानुयोग चिन्ता तस्यै अतिगच्छन्तः प्रविशन्तो निर्गच्छन्तश्चालयादिति गम्यते, 'ओलंडिंति'त्ति उल्लङ्घयंति 'पोलंडेन्ति' त्ति प्रकर्षेण द्विखिर्वोल्लघयंतीत्यर्थः, पादरजोलक्षणेन रेणुना पादरयाद्वा तद्वेगात् रेणुना गुण्डितो यः स तथा तं कुर्वन्ति । ' एवंमहालियं च णं स्यणि' न्ति इतिमहतीं च रजनीं यावदिति शेषः, मेघकुमारो 'नो संचाएति'त्ति न शक्नोति क्षणमप्यक्षि निमीलयितुं निद्राकरणायेति, आध्यात्मिकः - आत्मविषयश्चिन्तितः - स्मरणरूपः प्रार्थितः - अभिलाषात्मकः मनोगतः - मनस्येव वर्तते यो न बहिः स तथा सङ्कल्पो-विकल्पः समुत्पन्नः आगारमध्ये - गेहमध्ये वसामि - अधितिष्ठामि, पाठान्तरतो अगारमध्ये आवसामि, 'आढति' आद्रियन्ते 'परिजानन्ति' यदुतायमेवंविध इति 'सक्कारयंति सत्कारयन्ति च वस्त्रादिभिरभ्यर्चयन्तीत्यर्थः 'सन्मानयन्ति ' उचितप्रतिपत्तिकरणेन, अर्थान्-जीवादीन् हेतून् - तद्गमकानन्वयव्यतिरेकलक्षणान् प्रश्नान्पर्यनुयोगान् कारणानि - उपपत्तिमात्राणि व्याकरणानि - परेण प्रश्ने कृते उत्तराणीत्यर्थः, आख्यान्ति-ईषत् संलपन्ति-मुहुर्मुहुः, 'अदुत्तरं च णं' ति अथवा परं 'एवं संपेहेह'त्ति संप्रेक्षते - पर्यालोचयति 'अट्टदुहट्टवसहमाणसगए 'ति आर्त्तेन - ध्यानवि
Jain Education International
For Personal & Private Use Only
9,99359,
www.jainelibrary.org