________________
ज्ञाताधर्मकथाङ्गम्.
॥ ६२ ॥
शेषेण दुःखार्त्त - दुःखपीडितं वशार्त्त - विकल्पवशमुपगतं यन्मानसं तद्गतः - प्राप्तो यः स तथा निरयप्रतिरूपिकां च-नरकसदृशीं दुःखसाधर्म्यात् तां रजनीं क्षपयति - गमयति ।
तणं मेहाति समणे भगवं महावीरे मेहं कुमारं एवं वदासी-से णूणं तुमं मेहा ! राओ पुवरत्तावरतकालसमयंसि समणेहिं निग्गंथेहिं वायणाए पुच्छणाए जाव महालियं च णं राई णो संचाएमि मुहुत्त - मवि अच्छि निमिलावेत्तए, तते णं तुब्भं मेहा ! इमे एयारूवे अन्भत्थिए० समुपजित्था - जया णं अहं अगारमज्झे वसामि तया णं मम समणा निग्गंथा आढायंति जाव परियाणंति, जप्पभितिं च णं मुंडे भवित्ता आगाराओ अणगारियं पवयामि तप्पभितिं च णं मम समणा णो आढायंति जाव नो परियाणंति अदुउत्तरं चणं समणा निग्गंथा राओ अप्पेगतिया वायणाए जाव पायरयरेणुगुंडियं करेंति, तं सेयं खलु मम कलं पापभायाए समणं भगवं महावीरं आपुच्छित्ता पुणरवि आगारमज्झे आवसित्तएत्तिकट्टु एवं संपेहेसि २ अट्टदुहट्टवसहमाणसे जाव रयणीं खवेसि २ जेणामेव अहं तेणामेव हवमागए ?, से णूणं मेहा ! एस अत्थे समट्ठे ?, हंता अत्थे समट्ठे, एवं खलु मेहा ! तुमं इओ तचे अईए भवग्गहणे वेयडगिरिपायमूले वणयरेहिं णिवत्तियणामधेजे सेते संखदल उज्जल विमलनिम्मलदहिघणगोखीर फेणरयणियरप्पयासे सत्तुस्सेहे णवायए दसपरिणाहे सत्तंगपतिट्ठिए सोमे समिए सुरुवे पुरतो उग्गे समूसियसिरे सुहासपिओ वराहे अतियाकुच्छी अच्छिद्दकुच्छी अलंबकुच्छी पलंबलंबोदराहरकरे धणुपट्टागिइविसिह
Jain Education International
For Personal & Private Use Only
१उत्क्षिप्त
ज्ञाते मेधपूर्वभवोदितिः सू.
२७
॥ ६२ ॥
www.jainelibrary.org