________________
ज्ञाताधर्मकथाङ्गम्.
॥१८॥
'गुत्ता लित्ता' सावरणखेन गोमयाद्युपलेपनेन च, उभयतो गुप्तखमेवाह-गुप्ता-बहिः प्राकारावृता गुत्तदुवारा-अन्तर्गुप्तेत्यर्थः, १३दर्दुरअथवा गुप्ता गुप्तद्वारा द्वाराणां केषांचित् स्थगितखात केषांचिच्चास्थगितखादिति 'निवाया' वायोरप्रवेशात 'निवायगंभीरा' किलश ज्ञातानमहद् गृहं निवातं प्रायो न भवतीत्यत आह-निवातगम्भीरा निवातविशालेत्यर्थः, 'तीसे णं कूडागारसालाए अदूरसामंते एत्थ
न्दश्राद्धेन णं महं एगे जणसमूहे चिट्ठइ, तए णं से जणसमूहे एग महं अब्भवद्दलयं वा वासबद्दलयं वा महावायं वा एजमाणं पासइ
| वाप्यादिपासित्ता तं कूडागारसालं अंतो अणुपविसित्ताणं चिट्टइ, से तेणडेणं गोयमा! एवं बुच्चइ सरीरगं गया सरीरगं अणुपवित्ति,
कारणं सू. "असाधुदर्शनेनेति साधनामदर्शनेनात एव 'अपर्युपासनया' असेवनया 'अननुशासनया' शिक्षाया अभावेन 'अशुश्रूषणया' श्रवणेच्छाया अभावेन 'सम्यक्त्वपर्यवैः' सम्यक्खरूपपरिणामविशेषैरेवं मिथ्याखपर्यवैरपि मिथ्यावं विशेषेण प्रतिपन्नो विप्रतिपन्नः, काष्ठकर्माणि-दारुमयपुत्रिकादिनिर्मापणानि एवं सर्वत्र, नवरं पुस्त-वस्त्रं चित्रं लेप्यं च प्रसिद्धं ग्रन्थिमानि-यानि सूत्रेण ग्रथ्यन्ते मालावत वेष्टिमानि-यानि वेष्टनतो निष्पाद्यन्ते पुष्पमालालम्बुसकवत् पूरिमाणि-यानि पूरणतो भवन्ति कनकादिप्रतिमावत् सङ्कातिमानि-सङ्घातनिष्पाद्यानि रथादिवत् उपदर्श्यमानानि लोकैरन्योऽन्यमित्यर्थः, 'तालायरकम्मति | प्रेक्षणककर्मविशेषः, 'तेगिच्छियसालं'ति चिकित्साशालं-अरोगशाला वैद्या-भिषग्वराः आयुर्वेदपाठकाः वैद्यपुत्राःतत्पुत्रा एव 'जाणुय'ति ज्ञायकाः शास्त्रानध्यायिनोऽपि शास्त्रज्ञप्रवृत्तिदर्शनेन रोगखरूपतः चिकित्सावेदिनः कुशलाः-खवित-12|| कोच्चिकित्सादिप्रवीणाः, 'वाहियाणं'ति व्याधितानां विशिष्टचित्तपीडावतां शोकादिविप्लुतचित्तानामित्यर्थः अथवा विशिष्टा आधिर्यस्मात् स व्याधिः-स्थिररोगः कुष्ठादिस्तद्वतां ग्लानानां-क्षीणहर्षाणामशक्तानामित्यर्थः रोगितानां-सञ्जातज्वरकुष्ठादिरो
॥
Jain Education Themational
For Personal & Private Use Only
www.jainelibrary.org