________________
सुहंसुहेणं अभिरममाणो २ विहरति । तते णं गंदाए पोक्खरिणीए बहुजणो ण्हायमाणो पाणियं च संवहमाणो य अन्नमन्नं एवं वदासी-धण्णे णं देवा! मंदे मणियारसेट्ठी कयत्थे जाव जम्मजीवियफले जस्स णं इमेयारुवा गंदा पोक्खरणी चाउकोणा जाव पडिरूवा, जस्स णं पुरथिमिल्ले तं चेव सवं चउसुवि वणसंडेसु जाव रायगिहविणिग्गओ जत्थ बहुजणो आसणेसु य सयणेसु य सन्निसन्नो य संतुयहो य पेच्छमाणो य साहेमाणो य सुहंसुहेणं विहरति, तं धन्ने कयत्थे कयपुन्ने कयाणं० लोया! सुलद्धे माणुस्सए जम्मजीवियफले नंदस्स मणियारस्स, तते णं रायगिहे संघाडग जाव बहुजणो अन्नमन्नस्स एवमातिक्खति ४ धन्ने णं देवाणुप्पिया! गंदे मणियारे सो चेव गमओ जाव सुहंसुहेणं विहरति । तते णं से गंदे मणियारे बहजणस्स अंतिए एतमटुं सोचा हट्ट २ धाराहयकलंबगंपिव समूससियरोमकूवे परं सायासोक्खमणुभवमाणे विहरति (सूत्रं ९३)
सर्व सुगम, नवरं एवं सुरियाभेत्ति यथा राजप्रश्नकृते मूरिकाभो देवों वर्णितः एवं अयमपि वर्णनीयः, कियता वर्णकेनेत्याह-'जाव दिवाई'इत्यादि, स चायं वर्णकः 'तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहवईहिं' इत्यादि, 'इमंच केवलकप्पंति इमं च केवल:-परिपूर्णः स चासौ कल्पश्च-खकार्यकरणसमर्थ इति केवलकल्पः केवल एव वा केवलकल्प: ते |'आभोएमाणे इह यावत्करणादिदं दृश्य-'पासइ समर्ण भगवं महावीर'मित्यादि, 'कूडागारदिट्टते'त्ति एवं चासौ 'से केणटेणं भंते ! एवं वुच्चइ सरीरगं मया सरीस्गं अणुपविट्ठा, मोपमा से जहा नामए कूडागारसाला सिया दुहओ बहिरन्तश्च
Jain Education International
For Personal & Private Use Only
Show.jainelibrary.org