________________
गाणामाशुघातिरोगाणां वा, 'ओसह'मित्यादि औषधं-एकद्रव्यरूपं भैषज-द्रव्यसंयोगरूपं अथवा औषधं-एकानेकद्रव्यरूपं| भैषजंतु-पथ्यं भक्तं तु-भोजनमात्र प्रतिचारककर्म-प्रतिचारकवं 'अलंकारियसह ति नापितकर्मशाला, 'विसज्जिए'त्यादि। विसृष्टस्वेदजल्लमलपरिश्रमनिद्राक्षुत्पिपासाः, तत्र जल्लोऽस्थिरो मालिन्यहेतुर्मलस्तु स एव कठिनीभूत इति, 'रायगिहे'त्यादि राजगृहविनिर्गतोऽपि चात्र बहुजनः 'किंतेत्ति किं तद् यत्करोति ?, उच्यते-जलरमणैः-जलक्रीडाभिः विविधमज्जनै:बहुप्रकारस्नानैः कदलीनां च लतानां च गृहकैः कुसुमश्रस्तरैः अनेकशकुनिगणरुतैश्च रिभितैः-खरघोलनावद्भिर्मधुरैरित्यर्थः सङ्कलानि यानि तानि तथा तेषु पुष्करणीवनखण्डलक्षणेषु पञ्चसु वस्तुष्विति प्रक्रमः, 'संतुयद्यो यत्ति शयितः, 'साहेमाणो यत्ति प्रतिपादयन् 'गमय'त्ति पूर्वोक्तः पाठः, 'सायासोक्खंति सातात्-सातवेदनीयोदयात् सौख्यं-सुखं ॥
तते णं तस्स नंदस्स मणियारसेहिस्स अन्नया कयाई सरीरगंसि सोलस रोयायंका पाउब्भूया तं०"सासे कासे जरे दाहे, कुच्छिसूले भगंदरे ६। अरिसा अजीरए दिद्विमुद्धसूले अगारए"॥१॥ अच्छिवेयणा कन्नवेयणा कंडू दउदरे कोढे ? ६। तते णं से गंदे मणियारसेट्ठी सोलसहि रोयायंकेहिं अभिभूते समाणे कोडुंबियपुरिसे सद्दावेति २ एवं व०-गच्छह णं तुन्भे देवा! रायगिहे सिंघाडग जाव पहेसु. महया सद्देणं उग्घोसेमाणा २ एवं व०-एवं खलु देवाणु०! णंदस्स मणियारसेट्ठिस्स सरीरगंसि सोलस रोयायंका पाउन्भूता तं०-सासे जाव कोढे' तं जो णं इच्छति देवाणुप्पिया! वेजो वा वेजपुत्तो वा जाणुओ वा २ कुसलो वा २ नंदस्स मणियारस्स तेसिं च णं सोलसण्हं रोयायंकाणं एगमवि रोयायंकं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org