________________
ज्ञाताधर्मकथाङ्गम्
॥१८॥
उवसामेत्तए तस्स णं दे! मणियारे विउलं अत्थसंपदाणं दलयतित्तिकट्ट दोचंपि तचंपि घोसणं. घोसेह २ पञ्चप्पिणह, तेवि तहेव पञ्चप्पिणंति, तते णं रायगिहे इमेयारूवं घोसणं सोचा णिसम्म ज्ञातानबहवे वेज्जा य वेज्जपुत्ता य जाव कुसलपुत्ता य सत्थकोसहत्थगया य कोसगपायहत्थगया य सिलि- न्दस्य रोयाहत्थगया य गुलिया० य ओसहभेसज्जहत्थगया य सएहिं २ गिहेहितो निक्खमंति २रायगिहंमज्झं- MS गोत्पादमृमज्झेणं जेणेव णंदस्स मणियारसेहिस्स गिहे तेणेव उवा०२णंदस्स सरीरं पासंति, तेसिं रोयायंकाणं तिदर्दुरणियाणं पुच्छंति णंदस्स मणियार बहूहि उचलणेहि य उवणेहि य सिणेहपाणेहि य वमणेहि य विरेयणेहि त्वदेवत्वाय सेयणेहि य अवदहणेहि य अवण्हाणेहि य अणुवासणेहि य वत्थिकम्मेहि य निरूहेहि य सिरावेहेहि दिसू.९५ य तच्छणाहि य पच्छणाहि य सिरावेढेहि य तप्पणाहि य पुढवाएहि य छल्लीहि य वल्लीहि य मूलेहि य कंदेहि य पत्तेहि य पुप्फेहि य फलेहि य बीएहि य सिलियाहि य गुलियाहि य ओसहेहि य भेसज्जेहि य इच्छंति तेसिं सोलसण्हं रोयायंकाणं एगमवि रोयायंकं उवसामित्तए, नो चेव णं संचाएति उवसामेत्तए, तते णं ते बहवे वेज्जा य ६ जाहे नो संचाएंति तेसिं सोलसण्हं रोगाणं एगमवि रोगा० उव० ताहे संता तंता जाव पडिगया । तते णं नंदे तेहिं सोलसेहिं रोयायंकेहिं अभिभूते समाणे गंदापोक्खरणीए मुच्छिए ४ तिरिक्खजोणिएहिं निबद्धाउते बद्धपएसिए अदुहद्दवसट्टे कालमासे कालं किच्चा
॥१८॥ नंदाए पोक्खरणीए दहुरीए कुच्छिसि दहुरत्ताए उववन्ने। तए णं णंदे दहरे गम्भाओ विणिम्मुक्के
Jain Education internationa
For Personal & Private Use Only
wwwbar og