SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ समाणे उम्मुक्कबालभावे विनायपरिणयमित्ते जोवणगमणुपत्ते नंदाए पोक्खरणीए अभिरममाणे २ विहरति, तते णं णंदाए पोक्खरणीए बहू जणे व्हायमाणो य पियइ य पाणियं च संवहमाणो अन्नमन्नस्स एवमातिक्खति ४ धन्ने णं देवाणुप्पिया ! णंदे मणियारे जस्स णं इमेयारूवा गंदा पुक्खरणी चाउकोणा जाव पडिरूवा जस्स णं पुरथिमिल्ले वणसंडे चित्तसभा अणेगखंभ० तहेव चत्तारि सहाओ जाव जम्मजीवियफले, तते णं तस्स दहुरस्स तं अभिक्खणं २ बहुजणस्स अंतिए एयमढें सोचा णिसम्म इमेयारूवे अब्भत्थिए ६-से कहिं मन्ने मए इमेयारूवे सद्दे णिसंतपुवेत्तिकट्ठ सुभेणं परिणामेणं जाव जाइसरणे समुप्पन्ने, पुच्चजाति सम्मं समागच्छति, तते णं तस्स दहुरस्स इमेयारूवे अन्भत्थिए ५-एवं खलु अहं इहेव रायगिहे नगरे गंदे णामं मणियारे अड्डे । तेणं कालेणं तेणं समएणं समणे भगवं म० समोसढे, तए णं समणस्स भगवओ० अंतिए पंचाणुवइए सत्तसिक्खावइए जाव पडिवन्ने, तए णं अहं अन्नया कयाई असाहुदंसणेण य जाव मिच्छत्तं विप्पडिवन्ने, तए णं अहं अन्नया कयाई गिम्हे कालसमयंसि जाव उपसंपज्जित्ता णं विहरामि, एवं जहेव चिंता आपुच्छणा नंदापुक्ख० वणसंडा सहाओ तं चेव सवं जाव नंदाए पु० दहुरत्ताए उववन्ने, तं अहो णं अहं अहन्ने अपुन्ने अकयपुन्ने निग्गंथाओ पावयणाओ नतु भट्ठे परिभढे तं सेयं खलु मम सयमेव पुवपडिवन्नातिं पंचाणुव्वयातिं. उवसंपज्जित्ताणं विहरित्तए, एवं संपेहेति २ पुवपडिवन्नाति पंचाणुव्वयाई० आरुहेति २ इमेयारूवं० Jain Education International For Personal & Private Use Only mjainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy