SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ॥१८२॥ ४|१३दर्दुरIS ज्ञातान |न्दस्य रोगोत्पादमृतिदर्दुरत्वदेवत्वादिसू.९५ अभिग्गहं अभिगिण्हति-कप्पड़ मे जावजीवं छटुंछट्टेणं अणि. अप्पाणं भावमाणस्स विहरित्तए, छहस्सविय णं पारणगंसि कप्पड़ मे गंदाए पोक्खरणीए परिपेरंतेसु फासुएणं ण्हाणोदएणं उम्मणोलोलियाहि य वित्तिं कप्पेमाणस्स विहरित्तए, इमेयारूवं अभिग्गहं अभिगेण्हति, जावज्जीवाए छटुंछट्ठणं जाव विहरति तेणं कालेणं २ अहं गो० ! गुणसिलए समोसढे परिसा निग्गया, तए णं नंदाए पुक्खरिणीए बहुजणो ण्हाय०३ अन्नमन्नं० जाव समणे ३ इहेव गुणसिलए, तं गच्छामो णं देवाणु समणं भगवं वंदामो जाव पज्जुवासामो एयं मे इह.भवे परभवे य हियाए जाव अणुगामियत्ताए भविस्सइ, तए णं तस्स दहुरस्स बहुजणस्स अंतिए एयमढे सोचा निसम्म अयमेयारूवे अन्भत्थिए ५ समुप्पन्जित्था-एवं खलु संमणेतं गच्छामि णं वंदामि० एवं संपेहेति २णंदाओ पुक्खरणीओसणियं२ उत्तरह जेणेव रायमग्गे तेणेव उवा०२ ताए उक्किट्ठाए ५ दहुरगईए वीतिवयमाणे जेणेव ममं अंतिए तेणेव पहारेत्थ गमणाए, इमं च णं सेणिए राया भंभसारे पहाए कयकोउय. जाव सवालंकारविभूसिए हथिखंधवरगए सकोरंटमल्लदामेणं छत्तेणं० सेयवरचामरा० हयगयरह० महया भडचडगर० चाउरंगिणीए सेणाए सद्धिं संपरिखुडे मम पायवंदते हवमागच्छति, तते णं से दुहुरे सेणियस्स रन्नो एगेणं आसकिसोरएणं वामपाएणं अकंते समणे अंतनिग्धातिए कते यावि होत्या, तते णं से दहुरे अत्थामे अबले अवीरिए अपुरिसकारपरक्कमे अधारणिजमितिकट्ठ एगंतमवक्कमति० करयलपरिग्गहियं नमोऽत्यु ॥१८२२॥ JainEduceridieona For Personal & Private Use Only www.janelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy