SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ णं जाव संपत्ताणं नमोऽत्थु णं मम धम्मायरियस्स जाव संपाविउकामस्स पुदिपिय णं मए समणस्स भगवतो महावीरस्स अंतिए थूलए पाणातिवाए पञ्चक्खाए जाय थूलए परिग्गहे पञ्चक्खाए, तं इयाणिपि तस्सेव अंतिए सवं पाणातिवायं पञ्चक्खामि जाव सवं परि० पच्च० जावजीवं सवं असण ४ पच्च० जावजीवं जंपिय इमं सरीरं इह कंतं जाव मा फुसंतु एयंपि णं चरिमेहिं ऊसासेहिं वोसिरामित्तिकट्ट, तए णं से दुहुरे कालमासे कालं किचा जाव सोहम्मे कप्पे ददुरवर्डिसए विमाणे उववायसभाए दहरदेवत्ताए उववन्ने,एवं खलु गो! दहुरेणं सा दिवा देविड्डी लद्धा । हुरस्स णं भंते ! देवस्स केवतिकालं ठिई पण्णत्ता?, गो! चत्तारि पलिओवमाइं ठिती पं०, से णं दहुरे देवे० महाविदेहे वासे सिज्झिहिति बुज्झिजाव अंतं करेहिइ य। एवंखलु समणेणं भग० महावीरेणं तेरसमस्स नायज्झयणस्स अयमढे पण्णत्तेत्तिबेमि ॥ (सूत्रं ९५) तेरसमं णायज्झयणं समत्तं ॥१३॥ 'सासे'त्यादि श्लोकः प्रतीतार्थः, नवरं 'अजीरए'त्ति आहारापरिणतिः 'दिट्ठीमुद्धसूले'त्ति दृष्टिशूल-नेत्रशूलं मूर्द्धशूलं-मस्तकशूलं, 'अकारए'त्ति भक्तद्वेषः 'अच्छिवेयणे'त्यादि श्लोकातिरिक्तं, 'कंड'त्ति खर्जुः, 'दउदरति Sदकोदरं जलोदरमित्यर्थः, 'सत्थकोसे'त्यादि, शस्त्रकोश:-क्षुरनखरदनादिभाजनं स हस्ते गतः-स्थितो येषां ते तथा, एवं सर्वत्र, नवरं शिलिकाः-किराततिक्तकादितणरूपाः प्रततपाषाणरूपा वा शस्त्रतीक्ष्णीकरणाः , तथा गुटिका-द्रव्यसंयोगनिपादितगोलिकाः ओषधभेषजे तथैव 'उचलणेही'त्यादि उद्वेलनानि-देहोपलेपनविशेषाः यानि देहाद्धस्तामर्शनेनापनीयमा Jain Education Thematonal For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy