SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथानम्. ॥६ ॥ २७ | भयः-सर्वात्मनोत्पन्नभयः आधावमान-ईषत् परिधावमानः-समन्तात् 'पाणियपाए'त्ति पानं पायः पानीयस्य पायः पानी- उत्क्षिप्तयपायस्तस्मिन् , जलपानायेत्यर्थः, 'सेयंसि विसन्नेत्ति पङ्के निमग्नः, कार्य प्रत्युद्धरिष्यामीतिकृखा कायमुद्धामारब्ध इति शेषः, ज्ञाते मे'बलियतरायंति गाढतरं । 'तए णमित्यादि, इहैवमक्षरघटना-बया हे मेघ ! एको गजवरयुवा करचरणदन्तमुशलाहारै-18 पूर्वभवो| विप्रालब्धो विनाशयितुमिति गम्यते, विपराद्धो वा-हतः सन् अन्यदा कदाचित् खकायथात चिरं 'निज्जूढेति निर्धाटितो यः|| दितिः सू. | स पानीयपानाय तमेव महाइदं समवतरति स्मेति, "आसुरुत्तेत्ति स्फुरितकोपलिङ्गः रुष्टः-उदितक्रोधः कुपितः-प्रवृद्धकोपोदयः | चाण्डिक्यितः-संजातचाण्डिक्यः प्रकटितरौद्ररूप इत्यर्थः 'मिसिमिसीमाणे'त्ति क्रोधाग्निना देदीप्यमान इव, एकाथिका वैते | शब्दाः कोपप्रकर्षप्रतिपादनार्थ नानादेशजविनेयानुग्रहार्थ वा, 'उच्नुहई' अवष्टनाति विध्यतीत्यर्थः, 'निजाए'त्ति निर्यातयति | समापयति, वेदना किंविधा ?-उज्ज्वला विपक्षलेशेनापि अकलङ्किता विपुला शरीरव्यापकलात् कचित्तितुलेत्ति पाठस्तत्र त्रीनपि मनोवाकायलक्षणानर्थास्तुलयति-जयति तुलारूढानिव वा करोतीति त्रितुला कर्कशा-कर्कशद्रव्यमिवानिष्टेत्यर्थः, प्रगाढा-प्रकपेवती चण्डा-रौद्रा दुःखा-दुःखरूपा न सुखेत्यर्थः, किमुक्तं भवति ?-दुरधिसह्या, 'दाहवकंतीए'त्ति दाहो व्युत्क्रान्त-उत्पन्नो | यस्य स तथा स एव दाहव्युत्क्रान्तिकः 'अवसद्हढे'त्ति आर्तवश-आर्तध्यानवशतामृतो-गतो दुःखार्चश्च यः स तथा, 'कणेरुए'त्ति करेणुकायाः 'रत्तुपल्ले'त्यादि रक्तोत्पलवद्रक्तः सुकुमारकश्च यः स तथा जपासुमनश्च आरक्तपारिजातकश्च ॥६८॥ वृक्षविशेषो लाक्षारसश्च सरसकुमं च सन्ध्याभ्ररागश्चेति द्वन्द्वः एतेषामिव वर्णो यस्य स तथा, 'गणियार'त्ति गणिकाकारा:समकायाः करेणवस्तासां 'कोत्थंति उदरदेशस्तत्र हस्तो यस्य कामक्रीडापरायणखात् स तथा, इह चेत्समासान्तो द्रष्टव्यः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy