________________
ज्ञाताधर्मकथाङ्गम्.
दमड्यध्ययने युद्धपराजये प्रतिमया. बोधासू.
॥१४६॥
गिणीए सेणाए सद्धिं संपरिखुडा सचिड्डीए जाव रवेणं सएहिं २ नगरेहितो जाव निग्गच्छंति २ एगयओ मिलायंति २ जेणेव मिहिला तेणेव पहारेत्थ गमणाए, तते णं कुंभए राया इमीसे कहाए लट्टे समाणे बलवाउयं सद्दावेति २ एवं वदासी-खिप्पामेव० हय जाव सेण्णं सन्नाहह जाव पञ्चप्पिणंति, तते णं कुंभए पहाते सण्णद्दे हत्थिखंध० सकोरंट. सेयवरचामरए महया० मिहिलं मझमझेणं णिजाति २ विदेहं जणवयं मझमज्झेणं जेणेव देसअंते तेणेव उवा० २ खंधावारनिवेसं करेति २ जियसतुपा० छप्पिय रायाणोपडिवालेमाणे जुज्झसज्जे पडिचिट्ठति,ततेणं ते जियसत्तुपामोक्खा छप्पिय रायाणो जेणेव कुंभए तेणेव उवा०.२ कुंभएणं रन्ना सद्धिं संपलग्गा यावि होत्था, तते णं ते जियसत्तुपामोक्खा छप्पि रायाणो कुंभयं रायं हयमहियपवरवीरघाइयनिवडियचिंधद्धयप्पडागं किच्छप्पाणोवगयं दिसो दिसिं पडिसेहिंति, तते णं से कुंभए जितसत्तुपामोक्खेहिं छहिं राईहिं हयमहित जाव पडिसेहिए समाणे अत्थामे अबले अवीरिए जाव अधारिणिज्जमितिकट्ठ सिग्धं तुरियं जाव वेइयं जेणेव मिहिला तेणेव उवा०२ मिहिलं अणुपविसति २ मिहिलाए दुवारातिं पिहेइ २ रोहसज्जे चिट्ठति, ततेणं ते जितसत्तुपामोक्खा छप्पि राया णो जेणेव मिहिला तेणेव उवागच्छंति २ मिहिलं रायहाणि णिस्संचारं णिरुच्चारं सवतो समंता ओलंभित्ताणं चिट्ठति, तते णं से कुंभए मिहिलं रायहार्णि रुद्धं जाणित्ता अभंतरियाए उवट्ठाणसालाए सीहासणवरगए तर्सि जितसत्तुपामोक्खाणं छण्हं रातीणं छिद्दाणि य
॥१४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org