________________
पामोक्खाणं छण्हं राईणं या जेणेव मिहिला तेणेव पहारेत्थ गमणाए, तते णं छप्पिय दूतका जेणेव मिहिला तेणेव उवाग०२ मिहिलाए अग्गुजाणंसि पत्तेयं २ खंधावारनिवेसं करेंति २ मिहिलं रायहाणी अणुपविसंति २ जेणेव कुंभए तेणेव उवा० २ पत्तेयं २ करयल० साणं २ राईणं वयणार्ति निवेदेति, तते णं से कुंभए तेसिं दूयाणं अंतिए एयमटुं सोचा आसुरुत्ते जाव तिवलियं भिडिं एवं वयासी-न देमि णं अहं तुम्भं मल्ली विदेहवरकण्णंतिकव ते छप्पि दूते असकारिय असम्माणिय अवहारेणं णिच्छुभावेति, तते णं जितसत्तुपामोक्खाणं छण्हं राईणं दूया कुंभएणं रन्ना असक्कारिया असम्माणिया अवदारेणं णिच्छुभाविया समाणा जेणेव सगा २ जाणवया जेणेव सयाति २ णगराइं जेणेव सगा २ रायाणो तेणेव उवा० करयलपरि० एवं वयासी-एवं खलु सामी ! अम्हे जितसत्तुपामोक्खाणं छण्हं राईणं या जमगसमगं चेव जेणेव मिहिला जाव अवदारणं निच्छभावेति, तं ण देइ णं सामी! कुंभए मल्ली वि०, साणं २ राईणं एयमढे निवेदंति, तते णं ते जियसत्तुपामोक्खा छप्पि रायाणो तेर्सि दूयाणं अंतिए एयमटुं सोचा निसम्म आसुरुत्ता अण्णमण्णस्स दूयसंपेसणं करेंति २ एवं वदासीएवं खलु देवाणुप्पिया! अम्हं छण्हं राईणं दूया जमगसमगं चेव जाव निच्छूढा, तं सेयं खलु देवाणुप्पिया! अम्हं कुंभगस्स जत्तं गेण्हित्तएत्तिक? अण्णमण्णस्स एतमढे पडिसुणेति २ ण्हाया सण्णद्धा हत्थिखंधवरगया सकोरंटमल्लदामा जाव सेयवरचामराहि. महयाहयगयरहपवरजोहकलियाए चाउर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org