________________
ज्ञाताधर्म
कथाङ्गम्.
॥१४५॥
सरं वा सागरं वा अपासमाणे चेवं मण्णइ-अयं चेव अगडे वा जाव सागरे वा, तए णं तं कूवं अण्णे पदमझ्यध्यसामुद्दए दहुरे हवमागए, तए णं से कूवदहुरे तं सामुद्ददडुरं एवं वदासी-से केसणं तुमं देवाणुप्पिया! यने जितकत्तो वा इह हवमागए, तए णं से सामुद्दए हुरे तं कूवदहरं एवं वयासी-एवं खलु देवाणुप्पिया! | शत्रुनृपाअहं सामुद्दए दहुरे, तए णं से कूवदहुरे तं सामुद्दयं ददुरं एवं वयासी-केमहालए णं देवाणुप्पिया! गमः सू. से समुद्दे, तए णं से सामुहए दहरे तं कृवदहरं एवं वयासी-महालए णं देवाणुप्पिया! समुद्दे, तए
७४ णं से दहूरे पाएणं लीहं कड्डेइ २ एवं वयासी-एमहालए णं देवाणुप्पिया! से समुद्दे १, णो इणद्वे समढे, महालए णं से समुद्दे, तए णं से कृवदहरे पुरच्छिमिल्लाओ तीराओ उप्फिडित्ता णं गच्छइ २ एवं वयासी-एमहालए णं देवाणुप्पिया! से समुद्दे ?, णो इणडे समढे, तहेव एवामेव तुमंपि जियसत्तू अन्नर्सि बहूणं राइंसर जाव सत्थवाहपभिईणं भजं वा भगिणीं वा धूयं वा सुण्डं वा अपासमाणे जाणेसि जारिसए मम चेव णं ओरोहे तारिसए णो अण्णस्स, तं एवं खलु जियस तू ! मिहिलाए नयरीए कुंभगस्स धूता पभावतीए अत्तिया मल्ली नामंति रूवेण य जुवणेण जाव नो खलु अण्णा काई देवकन्ना वा जारिसिया मल्ली, विदेहवररायकण्णाए छिण्णस्सवि पायंगगस्स इमे तवारोह सयस- ॥१४५॥ हस्सतिमंपिकलं न अग्घात्तिक जामेव दिसंपाउन्भया तामेव दिसं पडिगया, तते णं से जितसत्तू परिवाइयाजणितहासे दयं सहावेति २जाव पहारेत्थ गमणाए ६ (सत्रं ७४) तते णं तसि जियसत.
Join Educati
For Personal & Private Use Only
www.iainelibrary.org