________________
ज्ञाताधर्मकथाङ्गम्.
॥१९॥
१५ नन्दीफलंज्ञाता. धन्यसार्थवाहप्रवासादि सू. १०५
वा गोतमे वा गोवतीते वा गिहिधम्मे वा गिहिधम्मचिंतए वा अविरुद्धविरुद्धवुड्डसावगरत्तपडनिग्गंथप्पभितिपासंडत्धेवा गिहत्थे वा तस्स णं धण्णणं सद्धिं अहिच्छत्तं नगरिं गच्छइ तस्स गंधण्णे अच्छ. त्तगस्स छत्तगं दलाइ अणुवाहणस्स उवाहणाउ दलयइ अकुंडियस्स कुंडियं दलयइ अपत्थयणस्स पत्थयणं दलयइ अपक्वेवगस्स पक्खेवं दलयइ अंतराविय से पडियस्स वा भग्गलुग्गसाहेज़ दलयति सुहंसुहेण य णं अहिच्छत्तं संपावेतित्तिकट्ट दोचंपि तच्चपि घोसह २ मम एयमाणत्तियं पञ्चप्पिणह, तते णं ते कोडुंबियपुरिसा जाव एवं व०-हंदि सुणंतु भगवंतो चंपानगरीवत्थव्वा बहवे चरगा य जाव पञ्चप्पिणंति, तते णं से कोडंबियघोसणं सुच्चा चंपाए णयरीए बहवे चरगाय जाव गिहत्थाय जेणेव धपणे सत्थवाहे तेणेव उवागच्छन्ति ततेणं धपणे तेसिंचरगाण य जाव गिहत्थाण य अच्छत्तगस्स छत्तंदलयइ जावं पत्थयणं दलाति, गच्छह णं तुब्भे देवाणुप्पिया! चंपाए नयरीए बहिया अग्गुज्जाणंसि ममं पडिवालेमाणा चिट्टह, तते णं चरगायधण्णेणं सत्थवाहेणं एवं वुत्ता समाणा जाव चिट्ठति,ततेणंधण्णे सत्थवाहे सोहणंसि तिहिकरणनक्खत्तंसि विपुलं असणं४उवक्खडावेइरत्ता मित्तनाई आमंतेतिरभोयणं भोयावेतिर आपुच्छतिर सगडीसागडं जोयावेति २ चंपानगरीओ निग्गच्छति णाइविप्पगिटेहिं अद्धाणेहिं वसमाणे २ सुहेहि वसहिपायरासेहिं अंगं जणवयं मझमझेणं जेणेव देसग्गं तेणेव उवागच्छति २ सगडीसागडं मोयावेति २ सत्थणिवेसं करेति २ कोड्डुबियपुरिसे सद्दावेति एवं व०-तुब्भे णं देवा! मम सत्थनिवेसंसि
॥१९३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org