________________
-
अथ पंचदशज्ञातविवरणम् ॥ १५ ॥
अधुना पञ्चदशं वित्रियते, अस्य चैवं पूर्वेण सह सम्बन्धः-पूर्वमिन्नपमानाद्विषयत्यागः प्रतिपादितः, इह तु जिनोपदेशात तत्र च सत्यथेप्राप्तिस्तदभावे खनर्थप्राप्तिरभिधीयत इत्येवंसम्बद्धमिदम्
जति णं भंते! चोद्दसमस्स नायज्झयणस्स अयमढे पण्णत्ते पन्नरसमस्स० के अढे पन्नत्ते ?, एवं खलु जं! तेणं कालेणं २ चंपा नाम नयरी होत्था, पुन्नभद्दे चेइए जियसत्तू राया, तत्थ णं चंपाए नयरीए धणे णाम सत्यवाहे होत्था अड्डे जाव अपरिभूए, तीसे णं चंपाए नयरीए उत्तरपुरच्छिमे दिसिभाए अहिच्छत्ता नाम नयरी होत्था, रिद्धस्थिमियसमिद्धा वन्नओ, तत्थणं अहिच्छताए नयरीए कणगकेउ नामं राया होत्था, महया वन्नओ, तस्स धण्णस्स सत्थवाहस्स अन्नदा कदाइ पुत्वरत्तावरत्तकालसमयंसि इमेयारूवे अन्भत्थिते चिंतिए पत्थिए मणोगए संकप्पे समुप्पन्जित्था-सेयं खलु मम विपुलं पणियभंडमायाए अहिच्छत्तं नगरंवाणिजाएगमित्तए, एवं संपेहेति २गणिमं च ४ चउविहं भंडंगेण्हइ २सगडीसागडं सज्जेइ २ सगडीसागडं भरेति २ कोडुबियपुरिसे सद्दावेति २ एवं व०-गच्छह णं तुम्भे देवा! चंपाए नगरीए सिंघाडग जाव पहेसुं एवं खलु देवाणु०! धपणे सत्यवाहे विपुले पणिय. इच्छति अहिच्छत्तं नगरं वाणिवाए गमित्तते, तं जो णं देवाणु० ! चरए वा चीरिए वा चम्मखंडिए वा भिच्छुडे वा पंडुरगे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org