________________
महया २ सद्देणं उग्धोसेमाणा २ एवं वदह-एवं खलु देवाणु० ! इमीसे आगामियाए छिन्नावायाए दीहमद्धाए अडवीए बहुमज्झदेसभाए बहवे णंदिफला नामं रुक्खा पन्नत्ता किण्हा जाव पत्तिया पुफिया फलिया हरियरेरिजमाणा सिरीए अईव अतीव उवसोभेमाणा चिट्ठति मणुण्णा वन्नेणं ४ जाव मणुन्ना फासेणं मणुन्ना छायाए, तं जो णं देवाणुप्पिया! तेसिं नंदिफलाणं रुक्खाणं मूलाणि वा कंद० तय पत्त० पुप्फ० फल० बीयाणि वा हरियाणि वा आहारेति छायाए वा वीसमति तस्स णं आवाए भद्दए भवति ततो पच्छा परिणममाणा २ अकाले चेव जीवियातो ववरोति, तं मा णं देवाणुप्पिया! केइ तेसिं नंदिफलाणं मूलाणि वा जाव छायाए वा वीसमउ, मा णं सेवि अकाले चेव जीवियातो ववरोविजिस्सति, तुब्भे णं देवाणु०! अन्नेसिं रुक्खाणं मूलाणि य जाव हरियाणि य आहारेथ छायासु वीसमहत्ति घोसणं घोसेह जाव पञ्चप्पिणंति, तते णं धण्णे सत्यवाहे सगडीसागडं जोएतिरजेणेव नंदिफला रुक्खा तेणेव उवागच्छति २ तेसिं नंदिफलाणं अदूरसामंते सत्थणिवेसं करेति २ दोचंपि तच्चपि कोड़ेंबियपुरिसे सद्दावेति २ एवं व०-तुम्भे णं देवाणु ! मम सत्थनिवेसंसि महता सद्देणं उग्घोसेमाणा २ एवं वयह-एएणं देवाणु० ते णंदिफला किण्हा जाव मणुन्ना छायाए तं जो णं देवाणु ! एएसिं गंदि. फलाणं रुक्खाणं मूलाणि वा कंद. पुप्फ० तय० पत्त० फल० जाव अकाले चेव जीवियाओ ववरोवेंति, तं मा णं तुम्भे जाव दूरं दूरेणं परिहरमाणा वीसमह, मा णं अकाले जीवितातो ववरोविस्संति, अन्नेसिं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org