SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम्. १५नन्दीफलज्ञाता. धन्यसार्थवाहप्रवासादि सू. ॥१९४॥ रुक्खाणं मूलाणि य जाव वीसमहत्तिकट्ट घोसणं पञ्चप्पिगंति, तत्थ णं अत्थेगइया पुरिसा धण्णास सत्थवाहस्स एयमढें सद्दहति जाव रोयंति एयमद्वं सद्दहमाणातेसिंनंदिफलाणं दरं दरेण परिमाण अन्नेसिं रुक्खाणं मूलाणि य जाव वीसमंति, तेसि णं आवाए नो भद्दए भवति, ततो पच्छा परिणममाणा २ सुहरूवत्ताए ५ भुजो २ परिणमंति, एवामेव समणाउसो ! जो अम्हं निग्गंथो वार जाव पंचम कामगुणेसु नो सजेति नो रजेति से णं इह भवे चेव बहूणं समणाणं ४ अचणिजे परलोए नो आग च्छति जाव वीतीवतिस्सति, तत्थ णं जे से अप्पेगतिया पुरिसा धण्णस्स एयमद्वं नो सद्दहति ३ धण्णस्स एतमढे असहहमाणा ३ जेणेव ते नंदिफला तेणेव उवागच्छति २ तेसिं नंदिफलाणं मलाणि य जाव वीसमंति तेसि णं आवाए भद्दए भवति ततो पच्छा परिणममाणा जाव ववरोवेंति, एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा पवतिए पंचसु कामगुणेसु सजेति ३ जाव अणुपरियहिस्सति जहा व ते पुरिसा, तते णं से धणे सगडीसागडं जोयावेति २ जेणेव अहिच्छत्ता नगरी तेणेव उवागच्छति २अहिच्छत्ताए णयरीए बहिया अग्गुज्जाणे सत्थनिवेसं करेतिर सगडीसागडं मोयावेइ,तए णं से धपणे सत्थवाहे महत्थं३रायरिहं पाहुडं गेण्हइ२बहुपुरिसेहिं सद्धिं संपरिवुडे अहिच्छत्तं नयरं मझमज्झेणं अणुप्पविसइ जेणेव कणगकेऊ राया तेणेव उवागच्छति, करयल जाव वद्धावेइ, तं महत्थं ३ पाहुडं उवणेइ, तए णं से कणगकेऊ राया हट्टतुट्ट० घण्णस्स सत्थवाहस्स तं महत्थं ३ जाव ॥१९४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy