________________
पडिच्छइ २ धपणं सत्थवाहं सक्कारेइ सम्माणेइ२ उस्सुक्कं वियरतिर पडिविसज्जेइ भंडविणिमयं करेइर पडिभंडं गेण्हतिरसुहंसुहेणं जेणेव चंपानयरी तेणेव उवागच्छतिरमित्तनाति अभिसमन्नागते विपुलाई माणुस्सगाई जाव विहरति, तेणं कालेणं २ थेरागमणं धपणे धम्म सोचा जेट्टपुत्तं कुटुंबे ठावेत्ता पवइए एक्कारस सामाइयाति अंगातिं बहणि वासाणि जाव मासियाए सं० अन्नतरेसु देवलोएसु देवत्ताए उववन्ने महाविदेहे वासे सिज्झिहिति जाव अंतं करेति । एवं खलु जंबू ! समणेणं भगवया महावीरेणं पन्नरसस्स नायज्झयणस्स अयमढे पण्णत्तेत्तिबेमि (सूत्रं १०५) पन्नरसमं नायज्झयणं समत्तं ॥ सर्व सुगम, नवरं 'चरए वे'त्यादि, तत्र चरको-धाटिभिक्षाचरः चीरिको-रथ्यापतितचीवरपरिधानः चीरोपकरण इत्यन्ये चर्मखण्डकः-चर्मपरिधानः चर्मोपकरण इति चान्ये भिक्षाण्डो-भिक्षाभोजी सुगतशासनस्थ इत्यन्ये, पाण्डुरागः-शैवः18 गौतमः-लघुतराक्षमालाचर्चितविचित्रपादपतनादिशिक्षाकलापवद्वषभकोपायतः कणभिक्षाग्राही गोव्रतिकः-गोश्चर्यानुकारी, उक्तं |च-"गावीहिं समं निग्गमपवेसठाणासणाइ पकरेंति । भुंजंति जहा गावी तिरिक्खवासं विभावेंता ॥१॥" [गोभिः समं प्रवेशनिर्गमस्थानासनादि प्रकुर्वन्ति । मुंजन्ति यथा गावस्तिर्यग्वासं विभावयन्तः॥१॥] गृहिधर्मा-गृहस्थधर्म एव श्रेयानित्यभि-| सन्धाय तद्यथोक्तकारी धर्मचिन्तको-धर्मसंहितापरिज्ञानवान् सभासदः अविरुद्धो-वैनयिकः, उक्तं च-"अविरुद्धो विण-10 यकारी देवाईणं पराए भत्तीए । जह वेसियायणसुओ एवं अन्नेवि नायवा ॥१॥" [अविरुद्धो विनयकारी देवादीनां परया भक्त्या । यथा वैश्यायनसुत एवमन्येऽपि ज्ञातव्याः ॥१॥] विरुद्धोः-अक्रियावादी परलोकानभ्युपगमात् सर्ववादिभ्यो |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org