________________
Lek
ज्ञाताधर्म
कथानम्.
॥१९५॥
|विरुद्धः एवं वृद्धः-तापसः प्रथममुत्पन्नखात् प्रायो वृद्धकाले च दीक्षाप्रतिपत्तेः श्रावको-ब्राह्मणः अन्ये तु वृद्धश्रावक इति १५नन्दीव्याचक्षते, स च ब्राह्मण एव, रक्तपट:-परिव्राजको निर्ग्रन्थः-साधुः प्रभृतिग्रहणात् कापिलादिपरिग्रह इति, 'पत्थयणं'ति | फलज्ञाता. पथ्यदनं-शम्बलं 'पक्खिवं'ति अर्द्धपथे त्रुटितशम्बलस्य शम्बलपूरणं द्रव्यं प्रक्षेपकः, 'पडियस्स'त्ति वाहनात्पतितस्य रोगे वा
धन्यसार्थपतितस्य 'भग्गरुग्गस्स'त्ति वाहनात् स्खलनाद्वा पतने भग्नस्य रुग्णस्य च-जीर्णतां गतस्येत्यर्थः, 'हंदि त्ति आमत्रणे 'नाइविगि- वाहप्रवाहेहिं अद्धाणेहिंति नातिविप्रकृष्टेषु-नातिदीर्घष्वध्वसु-प्रयाणकमार्गेषु वसन् शुभैरनुकूलैः 'वसतिप्रातराशैः' आवासस्थानासादि सू. प्रातर्भोजनकालैश्चेत्यर्थः 'देसरगं'ति देशान्तं । इहोपनयःसूत्राभिहित एव । विशेषतः पुनरेवं तं प्रतिपादयन्ति-"चंपा इव मणुयगती धणोव भयवं जिणो दएकरसो । अहिछत्तानयरिसम इह निवाणं मुणेयत्वं ॥१॥ घोसणया इव तित्थंकरस्स सिवमग्गदेसणमहग्यं ।।४। चरगाइणोव इत्थं सिवसुहकामा जिया बहवे ॥२॥ नंदिफलाइ व इहं सिवपहपडिवण्णगाण विसया उ । तब्भक्खणाओ मरणं || जह तह विसएहिं संसारो ॥३॥ तवज्जणेण जह इट्टपुरगमो विसयवजणेण तहा । परमानंदनिबंधणसिवपुरगमणं मुणेयई ॥४॥ [चम्पेव मनुष्यगतिर्धन इव भगवान् जिनो दयैकरसः । अहिच्छत्रानगरीसममिह निर्वाणं ज्ञातव्यं ॥१॥ घोषणमिव तीर्थकरस्य शिवमार्गदेशनमनधं । चरकादिवदत्र शिवसुखकामा जीवा बहवः ॥२॥ नन्दीफलानीवेह शिवपथप्रतिपन्नानां| विषयाः। तद्भक्षणात् मरणं यथा तथेह विषयैः संसारः ॥३॥ तद्वर्जनेनेष्टपुरगमो यथा विषयवर्जनेन तथा । परमानन्दनिवन्धन-IS|॥१९ शिवपुरगमनं ज्ञातव्यं ॥४॥] पञ्चदशज्ञातविवरणं समाप्तम् ॥१५॥
सः । अहिच्छा ॥२॥ नन तथा ।'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org