________________
-०९
अथ षोडशज्ञातविवरणम् ॥ १६ ॥ अथ पोडशं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः-पूर्वत्र विषयाभिष्वङ्गस्यानर्थफलतोक्ता इह तु तद्विषयनिदा-19 नस्य सोच्यते इत्येवंसम्बद्धमिदम्
जतिणं भंते! स०भ०म० पन्नरसमस्स नायज्झयणस्स अयमहे प०सोलसमस्सणं णायज्झयणस्सणं सम० भग० महा० केअढे पण्णत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ चंपा नाम नयरी होत्था, तीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसिभाए सुभूमिभागे उजाणे होत्था,तत्थ णं चंपाए नयरीए तओमाहणा भातरो परिवसंति, तंजहा-सोमे सोमदत्ते सोमभूती अड्डा जाव रिउव्वेद ४ जाव सुपरिनिट्ठिया, तेसि णं माहणाणं तओ भारियातो होत्था, तं०-नागसिरी भूयसिरी जक्खसिरी सुकुमाल जाव तेसिणं माहणाणं इट्ठाओ विपुले माणुस्सए जाव विहरंति । तते णं तेसिं माहणाणं अन्नया कयाई एगयओ समुवागयाणं जाव इमेयारूवे मिहो कहासमुल्लावे समुप्पजित्था, एवं खलु देवाणुप्यिा! अम्हं इमे विपुले धणे जाव सावतेज्जे अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाए तं सेयं खलु अम्हं देवाणु० अन्नमन्नस्स गिहेसु कल्लाकल्लिं विपुलं असणं ४ उवक्खडेउं २ परिभुंजमाणाणं विहरित्तए, अन्नमन्नस्स एयमढे पडिसुणेति, कल्लाकल्लिं अन्नमन्नस्स गिहेसु विपुलं असण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org