SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम्. १६ अपरकङ्काज्ञा ता.ब्राह्मणभोजनव्यवस्था ॥१९६॥ ४ उवक्खडावेंति २ परिभुंजमाणा विहरंति, तते णं तीसे नागसिरीए माहणीए अन्नदा भोयणवारए जाते यावि होत्था, तते णं सा नागसिरी विपुलं असणं ४ उवक्खडेति २ एगं महं सालतियं तित्तालाउअं बहुसंभारसंजुत्तं णेहावगाढं उवक्खडावेति, एगं बिंदुयं करयलंसि आसाएइ तं खारं कडुयं अक्खज्जं अभोजं विसन्भूयं जाणित्ता एवं व०-धिरत्थु णं मम नागसिरीए अहन्नाए अपुत्ताए दूभगाए दूभगसत्ताए दूभगणिंबोलियाए जीए णं भए सालइए बहुसंभारसंभिए नेहावगाढे उवक्खडिए सुबहुदवक्खएणं, नेहक्खए य कए, तं जति णं ममं जाउयाओ जाणिस्संति तोणं मम खिंसिस्संतितं जाव ताव ममं जाउयाओ ण जाणंति ताव मम सेयं एयं सालतियं तित्तालाउ बहुसंभारणेहकयं एगते गोवेत्तए • अन्नं सालइयं महुरालाउयं जाव नेहावगाढं उवक्खडेत्तए, एवं संपेहेति २तं सालतियं जाव गोवेइ, अन्नं सालतियं महुरालाउयं उवक्खडेइ, तेसिं माहणाणं व्हायाणं जाव सुहासणवरगयाणं तं विपुलं असण ४ परिवेसेति, तते णं ते माहणा जिमितभुत्तुत्तरागया समाणा आयंता चोक्खा परमसुइभूया सकम्मसंपउत्ता जाया यावि होत्या, तते णं ताओ माहणीओ पहायाओ जाव विभूसियाओ तं विपुलं असण ४ आहारेंति २ जेणेव सयाई २ गेहाइं तेणेव उवा०२सककम्मसंपउत्तातो जायातो (सूत्रं १०६) तेणं कालेणं २ धम्मघोसा नाम थेरा जाव बहुपरिवारा जेणेव चंपा नाम नगरी जेणेव सुभूमिभागे उजाणे तेणेव उवा० २ अहापडिरूवं जाव विहरंति, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया, ॥१९६॥ Jain Education Interational For Personal & Private Use Only www.iainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy