________________
तए णं तेसिं धम्मघोसाणं थेराणं अंतेवासी धम्मरई नाम अणगारे ओराले जाव तेउलेस्से मासं मासेणं खममाणे विहरति, तते णं से धम्मरुई अणगारे मासखमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ २ बीयाए पोरसीए एवं जहा गोयमसामी तहेव उग्गाहेति२ तहेव धम्मघोसं थेरं आपुच्छइ जाव चंपाए नयरीए उच्चनीयमज्झिमकुलाई जाव अडमाणे जेणेव नागसिरीए माहणीए गिहे तेणेव अणुपविढे,ततेणंसा नागसिरी माहणी धम्मरुइं एन्जमाणं पासतिरत्ता तस्स सालइयस्स तित्तकडुयस्स बहु०णेहा०निसिरण?याए हहतुट्ठा उद्वेति २ जेणेव भत्तघरे तेणेव उवा०२ तं सालतियं तित्तकडुयं च बहुनेहं धम्मरुइस्स अणगारस्स पडिग्गहंसि सव्वमेव निसिरइ, तते णं से धम्मरुई अणगारे अहापज्जत्तमितिकट्ट णागसिरीए माहणीए गिहातो पडिनिक्खमति २चंपाए नगरीए मज्झंमज्झेणं पडिनिक्खमति २ जेणेव सुभूमिभागे उजाणे तेणेव उवागच्छति २ धम्मघोसस्स अदूरसामंते अन्नपाणं पडिदंसेइ २ अन्नपाणं करयलंसि पडिदंसेति, तते णं ते धम्मघोसा थेरा तस्स सालइतस्स नेहावगाढस्स गंधेणं अभिभूया समाणा ततो सालइयातो नेहावगाढाओ एगं बिंदुगं गहाय करयलंसि आसादेति तित्तगं खारं कडुयं अखज्जं अभोजं विसभूयं जाणित्ता धम्मरुई अणगारं एवं वदासी-जति णं तुमं देवाणु० ! एयं सालइयं जाव नेहावगाढं आहारेसि तो णं तुमं अकाले चेव जीवितातो ववरोविजसि, तं मा णं तुमं देवाणु ! इमं सालतियं जाव आहारेसि, मा णं तुमं अकाले चेव जीविताओ ववरोविजसि, तं गच्छ णं तुमं देवाणु! इम
व स्वा० २ त सालात तितकड्यस्स बहुष्णहविर्तते णंसा
म्मघोसस्स अलहावगाढस्स गधाकडुयं अखज
dain Education International
For Personal & Private Use Only
www.jainelibrary.org