________________
ज्ञाताधर्मकथाङ्गम
१६ अपर
॥१९७॥
कङ्काज्ञाता. धर्मरुच्यनगा. रवृत्तं सू. १०७
सालतियं एगंतमणावाए अच्चित्ते थंडिले परिहवेहि २ अन्नं फासुयं एसणिजं असण ४ पडिगाहेत्ता आहारं आहारहि, तते णं से धम्मरुई अणगारे धम्मघोसेणं थेरेणं एवं वुत्ते समाणेधम्मघोसस्स थेरस्स अंतियाओ पडिनिक्खमति २ सुभूमिभागउज्जाणाओ अदूरसामंते थंडिल्लं पडिलेहेति २ततोसालइयातो एग बिंदुगं गहेइ २ थंडिलंसि निसिरति, तते णं तस्स सालतियस्स तितकडुयस्स बहुनेहावगाढस्स गंधेणं बहूणि पिपीलिगासहस्साणि पाउ० जा जहा य णं पिपीलिका आहारेति सा तहा अकाले चेव जीवितातो ववरोविजति, तते णं तस्स धम्मरुइस्स अणगारस्स इमेयारूवे अन्भत्थिए-जइ ताव इमस्स सालतियस्स जाव एगंमि बिंदुगंमि पक्खित्तमि अणेगातिं पिपीलिकासहस्साइं ववरोविजंतितं जति णं अहं एयं साल इयं थंडिल्लंसि सवं निसिरामि तते णं बहणं पाणाणं ४ वहकरणं भविस्सति, सेयं खलु ममेयं सालइयं जाव गाढं सयमेव आहारेत्तए, मम चेव एएणं सरीरेणं णिजाउत्तिकट्ट एवं संपेहेतिर मुहपोत्तियं २ पडिलेहेति २ससीसोवरियं कायं पमन्जेति २तं सालइयं तित्तकडुयं बहुनेहावगाढं बिलमिव पन्नगभूतेणं अप्पाणेणं सवं सरीरकोढुसि पक्खिवति, तते णं तस्स धम्मरुइस्स तं सालइयं जाव नेहावगाढं आहारियस्स समाणस्स मुहुत्तंतरेणं परिणममाणंसि सरीरगंसि वेयणा पाउन्भूता उज्जला जाव दुरहियासा,ततेणं से धम्मरुची अणगारे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिजमितिकट्ठ आयारभंडगं एगते ठवेइ २ थंडिल्लं पडिलेहेति २ दब्भसंथारगं संथारेइ २ दब्भसंथारगं दुरूहति २
॥१९७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org