________________
पुरत्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं एवं व०-नमोऽत्थु णं अरहंताणं जाव संपत्ताणं, णमोडत्थु णं धम्मघोसाणं थेराणं मम धम्मायरियाणं धम्मोवएसगाणं, पुर्विपि णं मए धम्मघोसाणं थेराणं अंतिए सवे पाणातिवाए पचक्खाए जावज्जीवाए जाव परिग्गहे, इयाणिपि णं अहं तेसिं चेव भगवं. ताणं अंतियं सत्वं पाणाति पच्चक्खामि जाव परिग्गहं पच्चक्खामि जावजीवाए, जहा खंदओ जाव चरिमेहिं उस्सासेहिं वोसिरामित्तिकट्ट आलोइयपडिक्कतेसमाहिपत्ते कालगए, ततेणं ते धम्मघोसाथेरा धम्मरुई अणगारंचिरं गयं जाणित्ता समणे निग्गंथे सद्दावेंति २एवं व०-एवं खलु देवाणु ! धम्मरुइस्स अणगारस्स मासखमणपारणगंसि सालइयस्स जाव गाढस्स णिसिरणट्टयाए बहिया निग्गते चिराति तं गच्छह णं तुम्भे देवाणु ! धम्मरुइस्स अणगारस्ससवतो समंता मग्गणगवेसणं करेह, तते णं ते समणा निग्गंथा जाव पडिसुणेतिर धम्मघोसाणं थेराणं अंतियाओ पडिनिक्खमंति २ धम्मरुइस्स अणगारस्स सवओ समंता मग्गणगवेसणं करेमाणा जेणेव थंडिल्लं तेणेव उवागच्छंति २ धम्मरुइस्स अणगारस्स सरीरगं निप्पाणं निचे जीवविप्पजढं पासंति २ हा हा अहो अकज्जमितिकटु धम्मरुइस्स अणगारस्स परिनिवाणवत्तियं काउस्सग्गं करेंति, धम्मरुइस्स आयारभंडगं गेण्हंति २ जेणेव धम्मघोसा थेरा तेणेव उवागच्छंति २ गमणागमणं पडिक्कमतिर एवं व०-एवं खलु अम्हे तुम्भं अंतियाओ पडिनिक्खमामोर सुभूमिभागस्स उ० परिपेरंतणं धम्मरुइस्स अणगारस्स सवं जाव करेमाणे जेणेव थंडिल्ले तेणेव उवा०२ जाव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org