SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ॥२२३॥ मज्झमज्झेणं वीतिवयमाणस्स सेयापीयाई घघग्गातिं पासिहिसि तते र्ण से कविले वासुदेवे मुणिसुवयं वंदति २ हत्थिखंधं दुरूहति २ सिग्धं २ जेणेव वेलाउले तेणेव उ० २ कण्हस्स वासुदेवस्स लवणसमुदं मज्झंमज्झेणं वीतिवयमाणस्स सेयापीयाहिं धयग्गातिं पासति २ एवं वयइ एस णं मम सरिसपुरिसे उत्तमपुरिसे कण्हे वासुदेवे लवणसमुहं मज्झमज्झेणं वीतीवयतित्तिकट्टु पंचयन्नं संखं परामुसति मुहवायपूरियं करेति, तते णं से कण्हे वासुदेवे कविलस्स वासुदेवस्स संखसद्दं आयन्नेति २ पंचयन्नं जाव पूरियं करेति, तते णं दोवि वासुदेवा संखसद्दसामायारिं करेति, तते णं से कविले वासुदेवे जेणेव अमरकंका तेणेव उ० २अमरकंकं रायहाणिं संभग्गतोरणं जाव पासति २ पउणणाभं एवं व० - किन्नं देवाशुपिया ! एसा अमरकंका संभग्ग जाव सन्निवइया ?, तते णं से पउमणाहे कविलं वासुदेवं एवं व० - एवं खलु सामी ! जंबुद्दीवाओ दीवाओ भारहाओ वासाओ इहं हवमागम्म कण्हेणं वासुदेवेणं तु परिभूय अमरकंका जाव सन्निवाडिया, तते णं से कविले वासुदेवे पउमणाहस्स अंतिए एयम सोचा पउमणाहं एवं व० - हं भो ! पउमणाभा ! अपत्थियपत्थिया किन्नं तुमं न जाणसि मम सरिस - पुरिसस्स कण्हस्स वासुदेवस्स विप्पियं करेमाणे ?, आसुरुते जाव पउमणाहं णिविसयं आणवेति, पउमणाहस्स पुत्तं अमरकंकारायहाणीए महया २ रायाभिसेएणं अभिसिंचति जाव पडिगते (सूत्रं १२५ ) तते णं से कण्हे वासुदेवे लवणसमुहं मज्झमज्झेणं वीतिवयति, ते पंच पडवे एवं व० Jain Education International For Personal & Private Use Only १६ अपरकङ्काज्ञा० वासुदेवयोः शङ्खशब्दमेलः सू. १२५ ॥२२३॥ www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy