________________
वासुदेवस्स इमेयारूवे अब्भत्थिए समुप्पजित्था-किं मण्णे धायइसंडे दीवे भारहे वासे दोचे वासुदेवे समुप्पण्णे ? जस्स णं अयं संखसद्दे ममंपिव मुहवायपूरिते वियंभति, कविले वासु. सहातिं सुणेइ, मुणिसुब्बए अरहा कविलं वासुदेवं एवं व०-से गृणं ते कविला वासुदेवा! मम अंतिए धम्मणिसामेमाणस्स संखसई आकण्णित्ता इमेयारूवे अन्भत्थिए-किं मन्ने जाव वियंभइ, से गृणं कविला वासुदेवा! अयमहेसमहे?, हंता! अस्थि, नो खलु कविला! एवं भूयं वा ३ जन्नं एगे खेत्ते एगे जुगे एगे समए दुवे अरहंता वाचक्कवट्टी वा बलदेवा वा वासुदेवा वा उप्पजिंसु उप्पजिति उप्पजिस्संति वा, एवं खलु वासुदेवा ! जंबुद्दीवाओ भारहाओवासाओहत्थिणाउरणयराओ पंडस्सरण्णो सुण्हा पंचण्हं पंडवाणंभारिया दोवती देवी तव पउमनाभस्स रण्णो पुत्वसंगतिएणं देवेणं अमरकंकाणयरिं साहरिया, तते णं से कण्हे वासुदेवे पंचहिं पंडवेहिं सडिं अप्पछट्टे छहि रहेहिं अमरकंकरायहाणिं दोवतीए देवीए कूवं हवमागए, ततेणं तस्स कण्हस्स वासुदेवस्स पउमणाभेणं रण्णा सद्धिं संगाम संगामेमाणस्स अयं संखसद्दे तव मुहवाया० इव इहे कंते इहेव वियंभति, तए णं से कविले वासुदेवे मुणिसुव्वयं वंदति २ एवं व०-गच्छामि णं अहं भंते ! कण्हं वासुदेवं उत्तम पुरिसं सरिसपुरिसं पासामि, तए णं मुणिसुब्बए अरहा कविलं वासुदेवं एवं व०-नो खलु देवा० ! एवं भूयं वा ३ जण्णं अरहंता वा अरहंतं पासंति चक्कवट्टी वा चक्कवहिं पासंति बलदेवा वा बलदेवं पासंति वासुदेवा वा वासुदेवं पासंति, तहविय णं तुम कण्हस्स वासुदेवस्स लवणसमुई
dain Education International
For Personal & Private Use Only
Halww.jainelibrary.org