________________
गच्छह णं तुम्भे देवा! गंगामहानदि उत्तरह जाव ताव अहं सुट्टियं लवणाहिवई पासामि, तते णे ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा जेणेव गंगामहानदी तेणेव उ०२एगढियाए णावाए मग्गणगवेसणं करेंति २ एगट्टियाए नावाए गंगामहानदि उत्तरंति २ अण्णमण्णं एवं वयन्ति-पढ् णं देवा! कण्हे वासुदेवे गंगामहाणदिं बाहाहिं उत्तरित्तए उदाहु णो पमू उत्तरिसएसिकट्ट एगट्टियाओ नावाओ णूमेति २ कण्हं वासुदेवं पडिवालेमाणा २ चिट्ठति, तते णं से कण्हे वासुदेवे सुट्टियं लवणाहिवई पासति २ जेणेव गंगा महाणदी तेणेव उ०२ एगट्ठियाए सबओ समंता मग्गणगवेसणं करेति २ एगद्रिय अपासमाणे एगाए बाहाए रहं सतुरगं ससारहिं गेण्हइ एगाए बाहाए गंगं महाणदिबासद्धिं जोयणाति अद्धजोयणं च विच्छिन्नं उत्तरि पयत्ते यावि होत्था, तते णं से कण्हे वासुदेवे गंगामहाणदीए बहुमज्झदेसमागं संपत्ते समाणे संते तंते परितंते बद्धसेए जाए यावि होत्था, तते णं कण्हस्स वासुदेवस्स इमे एयारुवे अन्भत्थिए जाव समुप्पज्जित्था-अहोणं पंच पंडवा महाबलवगा जेहिं गंगामहाणदी बासहि जोयणाइं अद्धजोयणं च विच्छिण्णा बाहाहिं उत्तिण्णा, इच्छंतएहिं णं पंचहिं पंडवेहि पउमणाभे राया जाव णो पडिसेहिए, तते णं गंगादेवी कण्हस्स वासुदेवस्स इमं एयारूवं अन्भथियं जाव जाणित्ता थाहं वितरति, तते णं से कण्हे वासुदेवे मुहुत्तरं समासासति २ गंगामहाणदिं बावहिं जाव उत्तरति २ जेणेव पंच पंडवा तेणेव उवा० पंच पंडवे एवं व०-अहो णं तुम्भे देवा!
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org