________________
ज्ञाताधर्म
कथाङ्गम्.
॥२२४॥
महाबलवगा जेणं तुभेहिं गंगामहानदी बासट्ठि जाव उत्तिष्णा, इच्छंतएहिं तुभेहिं पउम जाव णो पडिसेहिए, तते णं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वृत्ता समाणा कण्हं वासुदेवं एवं व०- एवं खलु देवा ! अम्हे तुम्भेहिं विसज्जिया समाणा जेणेव गंगा महानदी तेणेव उवा० २ एगट्टियाए मग्गणगवेसणं तं चैव जाव णूमेमो तुम्भे पडिवालेमाणा चिट्ठामो, तते णं से कण्हे वासुदेवे तेसिं पंच पांडवाण एयमहं सोचा णिसम्म आसुरुते जाव तिवलियं एवं व०-अहो णं जया मए लवणसमुद्दे दुवे जोयणसयसहस्सा विच्छिष्णं वीतीवइत्ता पउमणाभं हयमहिय जाव पडिसेहिता अमरकंका संभग्ग० दोवती साहित्थि उवणीया तया णं तुन्भेहिं मम माहष्पं ण विण्णायं इयाणिं जाणिस्सहत्तिकट्टु लोहदंड परासति, पंच पंचवा रहे चूरेति २ णिविस आणवेति २ तत्थ णं रहमद्दणे णामं कोडे णिविट्ठे, तते णं से कण्हे वासुदेवे जेणेव सए खंधावारे तेणेव उवागच्छई २ सरणं खंधावारेणं सद्धिं अभिसमन्नागए याचि होत्था, तते णं से कण्हे वासुदेवे जेणेव बारवई णयरी तेणेव उवा० २ अणुपविसति (सूत्रं १२६) तते णं ते पंच पंडवा जेणेव हत्थिणाउरे तेणेव उवागच्छन्ति२ जेणेव पंडू तेणेव उ०२ कर यल एवं व०- एवं खलु ताओ ! अम्हे कण्हेणं णिविसया आणत्ता, तते णं पंडुराया ते पंच पंडवे एवं ० - कहणं पुत्ता ! तुभे कण्हेणं वासुदेवेणं णिविसया आणत्ता ?, तते णं ते पंच पंडवा पंडुरायं एवं व०एवं खलु ताओ ! अम्हे अमरकंकातो पडिणियत्ता लवणसमुहं दोन्नि जोयणसयसहस्साइं वीतिव
Jain Education International
For Personal & Private Use Only
१६ अमरकङ्काज्ञा० रथमथन
दुर्गतिवेशः पाण्डवनि
विषयता
च सू. १२६
॥२२४॥
www.jainelibrary.org